SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३२ परापारमाधवः । [१२ छ। पौष्णं श्याममालभेत" इति । कार त्यादिभिः* पूर्वभाविभिश्चिकैर्भविष्यद्रोगं निश्चितक्तः तस्माद्भयं सम्भवत्येव। तत्फलन्तु । “न दुश्चर्मा भवति" इति। षष्ठानुवाके । “प्राजापत्यं परमालभेत यस्थावाज्ञातमिव ज्योगामयेत्” इति । परः टङ्गहीनः पशुः । तत्फलन्तु । "मएवेनं तस्मात् सामान्मुञ्चति" इति । एव प्रजापतिरेव । जस्मात् सामादस्पष्टात् दीर्घरोगात् । नवमानुवाके। “मैत्रं श्वेतमालभेत वारुणं कृष्णं ज्योगामयावी”इति। तत्फलन्तु । “साक्षादेवैनं वरुणपाशामुञ्चति उत यदीतासुर्भवति जीवत्येव"-इति । एवमेते रोगनिवर्त्तकाः पशवः प्रथमप्रश्नेऽभिहिताः। तथा द्वितीयप्रश्ने काम्येष्टिप्रकरणे प्रथमानुवाके श्रूयते । “नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेद् यस्य गावो वा पुरुषा वा प्रमौयेरन् यो वा बिभौयात्" इति । भयप्रतियोगी तु रोगात्मकः पूतिगन्धोऽवगन्तव्यः । वाक्य शेषे “पूतिगन्धस्यापहत्यै” इति तत्फलकीर्तनात् । __हतीयानुवाके । “अनये पक्मानाय पुरोडाशमष्टाकपालं निर्वपेत् अग्नये पावकायाग्नये शचये ज्योगामवाची"-इति। तत् फलन्तु । “यदाये पवमानाय निर्बपति प्राणभेवास्मिन् तेन दधाति । यदगये पावकाय वाचमेवास्मिन् तेन दधाति । यदग्नये शुचये पायरेवास्मिन् तेम दधाति। उत यदौतासुर्भवति औवत्येव' इति । * कण्हपूतिभिः, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy