________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ १०]
प्रायक्तिकाण्डम् ।
पूर्वभाज्याइतीर्डवा उपस्थाय च शहरम् । इविशेषेण वर्तेत एकोत्तरमान्वितः ॥ पूर्ण मामि जयेन्यु रोगेभ्यश्च धिमुच्यते ।
होमका मकानां अपस्तविगुणो भवेत्”–दति ॥ तैत्तिरीयकशाखायां च द्वितीयकाण्डे रोगनिवृत्त्या होमाबहुधोपवर्णिताः । तच तावत् प्रथमप्रश्ने काम्यपशुप्रकरणे प्रथमानुवाके । “वायव्यं श्वेतमालभेत" इति प्रेतपश्वालम्भनानुवृत्ती श्रूयते। “वायवे नियुत्वत पालभेत ज्योगामयावी"-दति । ज्योगामयावी दौर्घरोगी। वायोरश्वा नियुतः, तदते नियुत्वते । फलं च वाक्यशेषे श्रुतम् । “मएवास्मिन् प्राणापानौ दधात्युत यदौतासुर्भवति जीवत्येव"-दुति। सएव नियुत्वान् वायुरेव। अस्मिन् दीर्घरोगवति । दूतासुर्गतप्राणः ।
द्वितीयानुवाके श्रूयते । “यो वरुणहीतः स्यात् म एतं वारुणं कृष्णमेकशितिपादमालभेत" इति। वरुणग्रहीतो जलोदराख्यव्याधिग्टहीतः इत्येके । अज्ञातरोगदत्यन्ये । एकः भितिः श्वेतः पादा यस्य स एकशितिपात् । “म एवैनं वरुणपाशादिमुञ्चति”-इति फलम् । मएव वरुणएव । वरूणपाशादुक्करोगात् ।
तस्मिन्नेवानुवाके । “भाग्नेयं कृष्णग्रौवमालभेत मौम्यं बधं ज्योगामयावौ” इति। बभ्रुः पिङ्गलवर्ण: । तत्फलन्तु "ऋग्नेरेवास्य शरीर निष्क्रौणति मोमाट्रसमुत यदौतासुर्भवति जीवत्येव” इति ।
चतुर्थानुवाके । “यदि विभौयादुश्चर्या भविष्यामौति सामा* महोदर व्याधिग्रहीतः, इति मु० ।
For Private And Personal Use Only