________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३०
पराशरमाधवः।
[१२ अ०।
जपेच्छौनं देवमन्त्रं शिरोरोगो विनश्यति । आयुर्खड्यादिकं पश्चादयुतं विष्णुमन्दिरे ॥ अमौवहा स्वप्नयुक्तं जपेत् सूक्तं शिवालये। अयुतं चेत् कुष्ठरोगी वर्णवर्ण प्रयाति मः ॥ मित्रस्येति जपेत् सूकमपस्मारो विनश्यति । महापातकयुक्तोऽपि नौरोगी भूतले स्थितः ॥ उदास कुक्षिशूली तु जपेत् सून शिवालये । प्रयुतं माधमाने तु मुच्यते नात्र संशयः ॥ सूर्येण नो दिवः। स प्रत्यब्दं प्रजपेद्दन ।
बदर्यान्नु चिवर्षन्तु आयादिव्याधिनाशनम्'-दप्ति । नएते जपा सम्विधाने गौनकेन प्रोकाः। होमञ्च तत्र मएवाह,
"ततच चित्रमयेण हामं कु.त् सहस्रकम् । पण पिमधुं सवा भिरोरोगोविनश्यति । मतभ्यां रवियुकायां जलमधे थथा तथा ॥
करवीरैर मापश्चा होमं कुात् महसकम् । - साधिमाशो भवेशेनं मृत्यु जयति सः पुमान्” इति । बौधायनोऽपि,
“थयाधिना यस्त उग्रेस प्राणहारिया । पतिरौद्रेश सूकेन प्र वाग्मतः इचिः ॥
* असे विचं,--इति मु.। + उदके,-इति मु०। । सूर्योदये जपेत्,-इति मु. ।
For Private And Personal Use Only