SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३० पराशरमाधवः। [१२ अ०। जपेच्छौनं देवमन्त्रं शिरोरोगो विनश्यति । आयुर्खड्यादिकं पश्चादयुतं विष्णुमन्दिरे ॥ अमौवहा स्वप्नयुक्तं जपेत् सूक्तं शिवालये। अयुतं चेत् कुष्ठरोगी वर्णवर्ण प्रयाति मः ॥ मित्रस्येति जपेत् सूकमपस्मारो विनश्यति । महापातकयुक्तोऽपि नौरोगी भूतले स्थितः ॥ उदास कुक्षिशूली तु जपेत् सून शिवालये । प्रयुतं माधमाने तु मुच्यते नात्र संशयः ॥ सूर्येण नो दिवः। स प्रत्यब्दं प्रजपेद्दन । बदर्यान्नु चिवर्षन्तु आयादिव्याधिनाशनम्'-दप्ति । नएते जपा सम्विधाने गौनकेन प्रोकाः। होमञ्च तत्र मएवाह, "ततच चित्रमयेण हामं कु.त् सहस्रकम् । पण पिमधुं सवा भिरोरोगोविनश्यति । मतभ्यां रवियुकायां जलमधे थथा तथा ॥ करवीरैर मापश्चा होमं कुात् महसकम् । - साधिमाशो भवेशेनं मृत्यु जयति सः पुमान्” इति । बौधायनोऽपि, “थयाधिना यस्त उग्रेस प्राणहारिया । पतिरौद्रेश सूकेन प्र वाग्मतः इचिः ॥ * असे विचं,--इति मु.। + उदके,-इति मु०। । सूर्योदये जपेत्,-इति मु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy