SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। {१२५०। श्राज्येनैव हि शालाग्नौ जुहुयादाहुतीः पृथक् ॥ श्राद्धं कुर्य्याद्तान्ते च गोहिरण्यादिदक्षिणम्” इति । यमोऽपि, "पश्चात्तापो निवृत्तिश्च स्वानं चाङ्गतयोदितम् । नैमित्तिकानां सर्वेषां व्रतानां विधिपूर्वकम् ॥ गात्राभ्यङ्गं शिरोऽभ्यङ्गं ताम्बूलमनुलेपनम् । व्रतस्थोवर्जयेत् सव्वें यच्चान्यदलरागकृत्” इति । ग्टतौतस्य व्रतस्थाममापने प्रत्यवायमाह छागलेयः, “पूर्वं व्रतं ग्टहीत्वा तु नाचरेत् कामतो हि यः । जीवन् भवति चण्डालो मृतः श्वा चाभिजायते” इति ॥ अथ पूर्वोक्तानां बतानां केनचिनिमित्तेनानुष्ठानाशको यथायोगं प्रत्याबाया उच्यन्ते। तत्र प्राजापत्यस्य प्रत्याखायाश्चतुर्विंशतिमते दर्शिताः, "कृच्छ्रोदेव्ययुतं चैव प्राणयामशतव्यम् । तिलहोमसहस्रन्तु वेदपारायणं तथा ॥ विप्रा द्वादश वा भ्योज्याः पावकेष्टिस्तथैवष । अथवा पावमानेष्टिः समान्याहुर्मनीषिणः" इति ॥ स्मत्यन्तरेऽपि, "कच्छ्रोऽयुतन्तु मायया उदवास* स्तथैवच । धेनुप्रदानं विप्राय सममेतच्चतष्टयम्" इति ॥ स्मत्यन्तरेऽपि, * उपवास,-इति मु। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy