SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ अ० www. kobatirth.org 1] प्रायश्चित्तकाण्डम् | "प्राजापत्य क्रियाऽशको धेनुं दद्याद् द्विजोत्तमः । धेनोरभावे दातव्यं मूल्यन्तुल्यं न संशयः " -- इति मूल्यच्च यथाशक्ति देयम् । श्रतएव ब्रह्मपुराणे, - “गवामभावे निष्कं स्यात्तदर्द्ध पादमेव वा " - इति । यत्र यावत्मङ्ग्यया प्राजापत्यान्यावर्त्तनीयानि भवन्ति, तत्र तावत् माया गोदानान्यावर्त्तनीयानि । तदपि चतुर्विंशतिमते दर्शितम्"जन्मप्रभृति पापानि बहूनि विविधानि च । अर्वाक् तु ब्रह्महत्यायाः षड़ब्दं कृच्छ्रमाचरेत् ॥ प्रत्याम्नाये गवां देयं साशीति धनिनां शतम् । तथाऽष्टादशलक्षणि गायत्र्या वा जपेदुधः " - इति । मनूकरीत्या द्वादशवार्षिकस्य प्रत्यान्नायत्वेन षट्चिंशलक्षसंख्याकोगायचीजपः प्राप्नोति । कोटिसंख्याकस्तु चतुब्विंशतिमते एक स्मर्य्यते,— Acharya Shri Kailassagarsuri Gyanmandir "गायत्र्यास्तु जपन् कोटिं ब्रह्महत्यां व्यपोहति । लक्षानौतिं जपेद्यस्तु सुरापानादिमुच्यते ॥ पुनाति हेमहत्तरं गायत्रीलचसप्ततिः । गायत्र्याः षष्टिभिर्लचेर्मुच्यते गुरुतल्पगः” - इति ॥ For Private And Personal Use Only ४७५ तथा सति परस्परविरोधः स्यादिति चेत् । एवं तर्ह्यनयेवानुपपत्त्या कोटिजपोन प्रत्यान्नायः, किन्तु दादशवार्षिकव्रतसमानविषयतया विकल्प्यते इति कल्पनीयम् । चान्द्रायणादीनां प्रत्याम्नायास्तत्रैव दर्शिताः, ' द्वादशवार्षिकप्राजापत्यस्य - इति शा० ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy