________________
Shri Mahavir Jain Aradhana Kendra
68
www. kobatirth.org
पराशर माधवः ।
।
* मास छषयं, – इति सु० ।
f कृदयं, - इति शा
"चान्द्रायणं मृगारेष्टिः पविचेष्टिस्तथैवच । मित्रविन्दापसेव कृष्छ्रा मासत्रयं तथा ॥ तिलमायुतश्चैव पराकद्वयमेवच । गायत्र्या लचजप्यञ्च समान्याह बृहस्पतिः नित्यनैमित्तिकानाञ्च काम्यानां चैव कर्मणाम् । इष्टीनां पशुबन्धानामभावे चरवः ताः ॥# पराकतप्तकृच्छ्राणां स्थाने कृच्छ्रचयं चरेत् । व्रतहोमादिकं वाऽपि कल्पयेत् पूर्व्वकल्पवत् ” - इति ।
यस्तु तपस्यसमर्थः धान्यसमृद्ध, म कृच्छ्रादिवतानि ब्राह्मणभोजनेन सम्पादयेत् । तदपि तत्रैवोक्रम्, -
“च्छे पञ्चातिकृच्छ्रे त्रिगुणमहरहस्त्रिंशदेवं हृतौये चत्वारिंशश्च तप्ते चिगुणभगुणिताविंशतिः स्यात् पराके । कृच्छ्रे सन्तापनाये भवति षड़धिका विंशतिः सेव होना दाभ्यां चान्द्रायणं स्यात्तपसि शबलोभोजयेद्विप्रमुख्यान् ” - दूति ॥ श्रवरहरिति सर्व्वत्र सम्बध्यते । तृतीयः कृच्छ्रातिकृच्छ्रः । यन्तु प्राजापत्यप्रत्यास्वायत्वेन, “विप्रादादश वा भोज्या : " - इति पूर्वमुदाहृतम् । तत् निर्धनविषयम् । धनिकस्थ प्रतिदिनं पञ्च पञ्चेति द्वाददिवसेषु षष्टिद्वाह्मणभोजनविधानात् । श्रतएव सत्यन्तरे"प्राजापत्यं चरन् विप्रो यशक्तः कथञ्चन । श्रहानि पञ्च विप्राव्यान् भोजयेत् सम्यगौशितान् ” - इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[१२ ब