SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 68 www. kobatirth.org पराशर माधवः । । * मास छषयं, – इति सु० । f कृदयं, - इति शा "चान्द्रायणं मृगारेष्टिः पविचेष्टिस्तथैवच । मित्रविन्दापसेव कृष्छ्रा मासत्रयं तथा ॥ तिलमायुतश्चैव पराकद्वयमेवच । गायत्र्या लचजप्यञ्च समान्याह बृहस्पतिः नित्यनैमित्तिकानाञ्च काम्यानां चैव कर्मणाम् । इष्टीनां पशुबन्धानामभावे चरवः ताः ॥# पराकतप्तकृच्छ्राणां स्थाने कृच्छ्रचयं चरेत् । व्रतहोमादिकं वाऽपि कल्पयेत् पूर्व्वकल्पवत् ” - इति । यस्तु तपस्यसमर्थः धान्यसमृद्ध, म कृच्छ्रादिवतानि ब्राह्मणभोजनेन सम्पादयेत् । तदपि तत्रैवोक्रम्, - “च्छे पञ्चातिकृच्छ्रे त्रिगुणमहरहस्त्रिंशदेवं हृतौये चत्वारिंशश्च तप्ते चिगुणभगुणिताविंशतिः स्यात् पराके । कृच्छ्रे सन्तापनाये भवति षड़धिका विंशतिः सेव होना दाभ्यां चान्द्रायणं स्यात्तपसि शबलोभोजयेद्विप्रमुख्यान् ” - दूति ॥ श्रवरहरिति सर्व्वत्र सम्बध्यते । तृतीयः कृच्छ्रातिकृच्छ्रः । यन्तु प्राजापत्यप्रत्यास्वायत्वेन, “विप्रादादश वा भोज्या : " - इति पूर्वमुदाहृतम् । तत् निर्धनविषयम् । धनिकस्थ प्रतिदिनं पञ्च पञ्चेति द्वाददिवसेषु षष्टिद्वाह्मणभोजनविधानात् । श्रतएव सत्यन्तरे"प्राजापत्यं चरन् विप्रो यशक्तः कथञ्चन । श्रहानि पञ्च विप्राव्यान् भोजयेत् सम्यगौशितान् ” - इति ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [१२ ब
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy