SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ www. kobatirth.org पराशरमाधकः । पदवं विशदयति वृहस्पतिः, - “द्विपदा व्यवहारः स्यानहिंसासमुद्भवः । दिप्तकोऽर्थमूलस्तु (१) हिंसामूलः चतुर्विधः " - इति । तदेतदुभयविधं सएव विवृणोति - र्भावयति, - “कुमौदनिध्यदेयाद्यं * सम्भूयोत्थानमेवच । भृत्यदानमशुश्रूषा (९) भूवादाऽखामिविक्रयः ॥ क्रयविक्रयानुशयः समयातिक्रमस्तथा । स्त्रीपुंसयोगः स्तेयञ्च दायभागोऽचदेवनम् ॥ एवमर्थसमुत्थानं पदानि तु चतुर्दश । पुनरेव प्रभिन्नानि क्रियाभेदैरनेकधा ॥ पारुष्ये द्वे साहसञ्च परस्त्रीसंग्रहस्तथा । हिंसोद्भवपदान्येवं चत्वार्य्याह वृहस्पतिः " - इति । जगति सम्भावितानशेषान् विवादानुकेष्वष्टादशसु सएव श्रन्त Acharya Shri Kailassagarsuri Gyanmandir " पदान्यष्टादशैतानि धर्मशास्त्रोदितानि तु । मूलं सर्वविवादानां थे विदुस्ते परीचका: " - इति । इति व्यवहारपरिच्छेदः । * कुसीदनिध्याधेयाद्यं, - इति शा० । + म्टत्यदार मशुश्रूषा – इति का० | + एवमर्थसमुत्थानपदानि - इति पाठो मम प्रतिभाति । (१) खिप्रकइति चतुर्दश इत्यर्थः । (२) भ्टतिः कर्म्मम्रल्यं, तस्याभ्टतेरदानं म्टत्यदानम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy