SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् । Acharya Shri Kailassagarsuri Gyanmandir १५ करणाय* चतुःसाधनत्वम् । चतुर्हितत्वं विस्पष्टम् । कर्चादिचतुष्टय व्यापित्वं मनुना स्पष्टीकृतम्, - “पादेाऽधर्मस्य कर्त्तारं पादा गच्छति साचिणः । पाद: सभासदः सर्वान् पादेो राजानमृच्छति " - इति । जेतुर्नृपस्य वा धर्मार्थयशसेा लोकानुराग सम्पादनाच्चतुष्का रित्वम् । त्रियोनित्वं स्पष्टम् । श्रसतां कितवस्तेनादीनां संसर्गं यः करोति, तस्मिनपि चौर्य्यादिशङ्का जायते । होढ़ोऽपचतद्रव्यादिदर्शनम्, तङ्गिं वा । तस्मादभियोगो भवति । श्रर्थिप्रत्यर्थिनाः यौ पूर्वोत्तरपचौ तौ व्यव हारस्य प्रवर्त्तकौ । तस्मात् द्विद्वारत्वम् । द्रव्यसङ्ख्यादिकं याथातथ्येनान्यथा वा राजादीनां अग्रे यदा ब्रूते, तदा तस्योभयस्य उपरि व्यवहारः प्रवर्त्तते । ततो द्विगतित्वम् । श्रष्टाङ्गेषु सपुरुषो राजेत्येतदेकमङ्गम् । अतो नास्ति नवत्वमङ्ख्याप्रसक्तिः । ऋणादानादौनां श्रष्टादशपदानां स्वरूपमुपरिष्टात् तत्र तत्र विचारयिष्यते । एतेषां श्रष्टादशपदानां मध्ये एकैकस्य पदस्य श्रवान्तरक्रियाभेदादनन्तभेदभिन्नत्वं शतशाखत्वम् । एतान् श्रष्टादशपदानवान्तरानन्तभेदभिन्नान् व्यवहारान् प्रकारान्तरेण द्वेधा संग्टहाति कात्यायनः, - “दे पदे साध्यभेदातु पदाष्टादशतां गते । श्रष्टादशक्रियाभेदाद्भिन्नान्यथ सहस्रधा " - इति । For Private And Personal Use Only * दोषकारणाय – इति का० । मम तु दोषकरणादिति पाठः प्रतिभाति । + धर्म्मार्थास्त्रयोलोकानुराग, – इति का० । मम तु धमीर्थयशोलोका नुराग, - - इति पाठः प्रतिभाति । | विवदिष्यते इति शा० स० ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy