________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
विहाय चरिताचारं यत्र कुर्यात् पुनर्नृपः ।
निर्णयं, सा तु राजाज्ञा चरित्रं बाध्यते तया” इति । (१)चतुर्पु वर्णषु यः कश्चिद्राजद्रोहं कृत्वा राज्ञो भौतः सन् अतिभौरुतया खापराधमङ्गौचकार । तत्र समीपवर्तिनः माक्षिणो वर्णिबधं निवारयितुमिच्छन्तः सत्यमुलय, तत्र साक्ष्यनृतं वदेदित्येतादृशं शास्त्रमेवाश्रित्य तदीयमपराधं पर्यहार्षः। तत्र व्यवहारेण धी बाध्यते। केरलदेशादौ वेश्यागमने माचिभिरापादितेऽपि देशाचारवशानायं राज्ञा दण्यते। तत्र चरित्रेण व्यवहारस्य बाधः । मत्यपि तादृशे देशाचारे त्वयैवं न व्यवहर्त्तव्यम्' इति राजा यदाऽनुशास्ति, तदा राजाज्ञया चरित्रस्य बाधः । (२)ये एते प्रोकाः धर्मादयश्चत्वारः पादास्ते सत्यादिषु चतुर्पु प्रतिष्ठिताः। दोषकारौ खयमनताद्भौतोऽयमपि* अपराधोऽस्तौति सत्यं ब्रूते। अतो धर्मस्य सत्ये अवस्थानम्। प्रतिज्ञोत्तरयोः कृतयोः माक्षिणा यस्य पक्षोऽभ्युपगम्यते, तस्य जयः, तेन व्यवहारस्तस्य माक्षिण्यवस्थानम्। कार्णटकदेशे बलामातुलसुताविवाहो न दोषाय, केरलदे कन्यायाः ऋतुमतौवं न दोषायेत्येवमादिकस्तत्तद्देशसमयः ।तत्र तत्र पत्रादिशासनश्च तिष्ठति। शिथते इति शासनं, राजाज्ञानुसारेण प्रजानां वर्त्तनम् । तच्च राजाज्ञायां प्रतिष्ठितम्। सामदानभेददण्डैश्चतुर्भिः दोषकारिणो दोष* मन्टताझौतोऽपि,-इति का० । (१) उत्तरः पूर्वबाधक इति नारदवचनांशं व्याचछे चतुर्खित्यादिना । (२) तत्र सत्वे स्थितोधर्म इत्यादिवचनानि व्याख्यातुमुपकमते, ये रते
इत्यादिना।
For Private And Personal Use Only