SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहार कारम् । अथ सभा निरूप्यते । तत्र हस्पतिः, "दुर्गमध्ये ग्रहं कुर्य्याज्जलवृक्षान्वितं पृथक् । प्राग्दिशि प्राङ्मुखौन्तस्य लक्षण्यां कल्पयेत् सभाम् ॥ माल्यधूपासनोपेतां बीजरत्नसमन्विताम् । प्रतिमाऽऽलेख्यदेवेश्च युक्तामन्नाम्ना तथा” इति । ग्टहं राजग्टहम् । तस्य प्राग्दिशि धर्माधिकरणभूता सभा। मा च वास्तुशास्त्रलक्षणोपेता कर्त्तव्या । तस्याः सभायाः धर्माधिकरणत्वं कात्यायनो दर्शयति, "धर्मशास्त्रविचारेण मूलसार विवेपनम् । यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत्" इति । मूलस्थावेदितार्थस्य सारासारगिसेचनं तत्र निष्कर्षः । तत्र प्रवेशकालं सएवाह, “प्रातरुत्थाय च नपः कृत्वा नित्यं समाहितः । गुरूं ज्योतिर्विदा वैद्यान् देवान् विप्रान् पुरोहितान् ॥ यथार्हमेतान् सम्पज्य सुपुयाभरणेनेपः । अभिवन्द्य च गुवादीन् सम्मुखान् प्रविशेमभाम्" इति। * इत्यमेव पाठः सर्वत्र । मम तु, सारविवेचनं,-इति पाठः प्रति भाति । । तत्तनिष्कघः, इति पाए । मम तु, तत्वनिष्कर्षः, -इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy