SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ १० प्रायश्चित्तकाण्डम् । ३३३ शूट्रस्य तु नवश्राद्धे चरेच्चान्द्रायणदयम् । सार्द्ध चान्द्रायणं मासे त्रिपक्षे बैन्दवं स्मृतम् । मामदये पराकः स्थादूई मान्तपनं स्मृतम्” इति । यत्तु शववचनम्, "चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पक्षत्रयेऽतिकृच्छं स्यात् पाण्मासे कृच्छ्रएव तु । श्राब्दिके कृच्छ्रपादः स्यादेकाहः पुनराब्दिके ।। श्रत अर्द्ध न दोषः स्थाच्छंखस्य वचनं यथा"-इति। तत्मादिमरणविषयम् । ये स्तेनपतितक्लीवाः,-इत्यपाऊयविषयं वा । "चण्डालादुदकात् सर्पात् ब्राह्मणाद्वैधुतादपि । दंधिभ्यश्च नखिभ्या मरणं पापकर्मणम् ॥ पतनानाशकैश्चैवा विषोइन्धनकैस्तथा । भक्कैषां षोड़शश्राद्धे कुर्यादिन्दुव्रतं द्विजः” इति, "अपाझेयान् यदुद्दिश्य श्राद्धमेकादोऽहनि । ब्राह्मणस्तत्र भुत्वाऽवं शिशुचान्द्रायणं चरेत् । श्रामश्राद्धे तथा भुक्का तप्तकृच्छ्रेण शुद्ध्यति ॥ सङ्कल्पिते तथा भुक्ता त्रिरात्रं क्षपणं भवेत्” इति • साभिहितविषयम्, इति शा• । + पशुभ्यञ्च,-इति शा। + पतनाननैश्चैव,- इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy