________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ १०
प्रायश्चित्तकाण्डम् ।
३३३
शूट्रस्य तु नवश्राद्धे चरेच्चान्द्रायणदयम् । सार्द्ध चान्द्रायणं मासे त्रिपक्षे बैन्दवं स्मृतम् ।
मामदये पराकः स्थादूई मान्तपनं स्मृतम्” इति । यत्तु शववचनम्,
"चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पक्षत्रयेऽतिकृच्छं स्यात् पाण्मासे कृच्छ्रएव तु । श्राब्दिके कृच्छ्रपादः स्यादेकाहः पुनराब्दिके ।।
श्रत अर्द्ध न दोषः स्थाच्छंखस्य वचनं यथा"-इति। तत्मादिमरणविषयम् । ये स्तेनपतितक्लीवाः,-इत्यपाऊयविषयं वा ।
"चण्डालादुदकात् सर्पात् ब्राह्मणाद्वैधुतादपि । दंधिभ्यश्च नखिभ्या मरणं पापकर्मणम् ॥ पतनानाशकैश्चैवा विषोइन्धनकैस्तथा । भक्कैषां षोड़शश्राद्धे कुर्यादिन्दुव्रतं द्विजः” इति, "अपाझेयान् यदुद्दिश्य श्राद्धमेकादोऽहनि । ब्राह्मणस्तत्र भुत्वाऽवं शिशुचान्द्रायणं चरेत् । श्रामश्राद्धे तथा भुक्का तप्तकृच्छ्रेण शुद्ध्यति ॥ सङ्कल्पिते तथा भुक्ता त्रिरात्रं क्षपणं भवेत्” इति
• साभिहितविषयम्, इति शा• । + पशुभ्यञ्च,-इति शा। + पतनाननैश्चैव,- इति मु.।
For Private And Personal Use Only