SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३४ पराशरमाधवः। [११ अ० । भरबाजेन प्रायश्चित्तविशेषाभिधानात् । ब्रह्मचारिणस्तु रहद्यो विशेषमाह, "मासिकादिषु योऽनौयादसमाप्रत्रतो द्विजः । बिरात्रभुपवासोऽस्य प्रायश्चित्तं विधीयते ॥ प्राणायामशतं कृत्वा धृतं प्राश्य विशयति"--दूति । इदमज्ञानविषयम् । ज्ञानपूर्वके तु मएवाह, “मधु मांसं च योऽनीयात् श्राद्धे सूतकएवच । प्राजापत्यं चरेत् सच्ळं व्रतशेषं समापयेत्'...इति । भाभश्राद्धे तु सर्वत्रार्द्धम् । "श्रामश्राद्धे भवेदई प्राजपत्यन्तु सर्वदा"--दूति षट्त्रिंशन्मतेऽभिधानात् । यत्तूशनमोक्तम्, “दशकृत्वः पिवेदापो गायत्र्या श्राद्धभुग् दिजः । ततः सन्ध्यामुपासोत शोच्च तदनन्तरम्'- इति ॥ तदनुक्रप्रायश्चित्तश्राद्धविषयम्। संस्काराङ्गश्राद्धभोजने व्यासेन विशेष उक्तः, "निवृत्ते चूड़हामे तु प्राङ्नामकरणान्ततः ॥ चरेत् सान्तपनं भुक्का जातकर्मणि शेव हि । अतोऽन्येषु च भुवाऽन्नं संस्कारेषु द्विजोत्तमः ॥ नियोगादपवामेन शुद्दयते निन्द्यभोजनात्” इति । * धमाश्राद्धे,-इति शा० । एवं परत्र पङ्को । + प्रत्ते,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy