________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
पराशरमाधवः।
[११ अ० ।
भरबाजेन प्रायश्चित्तविशेषाभिधानात् । ब्रह्मचारिणस्तु रहद्यो विशेषमाह,
"मासिकादिषु योऽनौयादसमाप्रत्रतो द्विजः । बिरात्रभुपवासोऽस्य प्रायश्चित्तं विधीयते ॥
प्राणायामशतं कृत्वा धृतं प्राश्य विशयति"--दूति । इदमज्ञानविषयम् । ज्ञानपूर्वके तु मएवाह,
“मधु मांसं च योऽनीयात् श्राद्धे सूतकएवच ।
प्राजापत्यं चरेत् सच्ळं व्रतशेषं समापयेत्'...इति । भाभश्राद्धे तु सर्वत्रार्द्धम् ।
"श्रामश्राद्धे भवेदई प्राजपत्यन्तु सर्वदा"--दूति षट्त्रिंशन्मतेऽभिधानात् । यत्तूशनमोक्तम्,
“दशकृत्वः पिवेदापो गायत्र्या श्राद्धभुग् दिजः ।
ततः सन्ध्यामुपासोत शोच्च तदनन्तरम्'- इति ॥ तदनुक्रप्रायश्चित्तश्राद्धविषयम्। संस्काराङ्गश्राद्धभोजने व्यासेन विशेष उक्तः,
"निवृत्ते चूड़हामे तु प्राङ्नामकरणान्ततः ॥ चरेत् सान्तपनं भुक्का जातकर्मणि शेव हि । अतोऽन्येषु च भुवाऽन्नं संस्कारेषु द्विजोत्तमः ॥ नियोगादपवामेन शुद्दयते निन्द्यभोजनात्” इति ।
* धमाश्राद्धे,-इति शा० । एवं परत्र पङ्को । + प्रत्ते,-इति मु.।
For Private And Personal Use Only