________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भ.]
प्रायवित्तकागहम्।
२३३
- तत्र केनापि निमित्तेन वपनाकरणे यथोकं व्रतं द्विगुणमनुष्ठेयमित्याह,केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् ॥५२॥ इति । दिगुणे व्रतादिष्टे दिगुण दक्षिणा भवेत्।
यत्र यत्र व्रतद्वैगुण्यं, तत्र तत्र दक्षिणाद्वैगुण्यमुक्रम् । केशरक्षणं न मविषयं, किन्तु राजादिविषयमित्याह,राजा वा राजपुचो वा ब्राह्मण वा बहुश्रुतः॥५३॥इति । अकृत्वा पवनं तस्य प्रायश्चित्तं विनिर्दिशेत् । केशरक्षणस्य राजादिविषयत्वं गङ्खोऽप्याह,
"राजा वा राजपुत्तो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तेषां प्रायश्चित्तं कथं भवेत् ? केशानां रक्षणार्थाय दिगुणं व्रतमाचरेत् ।
दिगुणे व्रताचौर्ण दक्षिण द्विगुण भवेत्” इति । वपनद्विगुणवतयोरन्यतरस्थाप्यभावे चौर्णमपि प्रायश्चित्तं न पापनिवर्त्तकम् । तदाहापस्तम्बः,
"राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । यस्तु नो वपनं कुर्यात् प्रायश्चित्तं कथं भवेत् ॥ केशानां रक्षणार्थाय दिगुणं व्रतमाचरेत् । दिगुणे तु व्रते चौर्ण द्विगुणा दक्षिणा भवेत् ॥
यस्य न द्विगुणं दानं केशांश्च परिरक्षतः(१) । (१) के शान् परिरक्षतेायस्य न दिगुणं दानमित्यर्थः ।
30
For Private And Personal Use Only