SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ.] प्रायवित्तकागहम्। २३३ - तत्र केनापि निमित्तेन वपनाकरणे यथोकं व्रतं द्विगुणमनुष्ठेयमित्याह,केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् ॥५२॥ इति । दिगुणे व्रतादिष्टे दिगुण दक्षिणा भवेत्। यत्र यत्र व्रतद्वैगुण्यं, तत्र तत्र दक्षिणाद्वैगुण्यमुक्रम् । केशरक्षणं न मविषयं, किन्तु राजादिविषयमित्याह,राजा वा राजपुचो वा ब्राह्मण वा बहुश्रुतः॥५३॥इति । अकृत्वा पवनं तस्य प्रायश्चित्तं विनिर्दिशेत् । केशरक्षणस्य राजादिविषयत्वं गङ्खोऽप्याह, "राजा वा राजपुत्तो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तेषां प्रायश्चित्तं कथं भवेत् ? केशानां रक्षणार्थाय दिगुणं व्रतमाचरेत् । दिगुणे व्रताचौर्ण दक्षिण द्विगुण भवेत्” इति । वपनद्विगुणवतयोरन्यतरस्थाप्यभावे चौर्णमपि प्रायश्चित्तं न पापनिवर्त्तकम् । तदाहापस्तम्बः, "राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । यस्तु नो वपनं कुर्यात् प्रायश्चित्तं कथं भवेत् ॥ केशानां रक्षणार्थाय दिगुणं व्रतमाचरेत् । दिगुणे तु व्रते चौर्ण द्विगुणा दक्षिणा भवेत् ॥ यस्य न द्विगुणं दानं केशांश्च परिरक्षतः(१) । (१) के शान् परिरक्षतेायस्य न दिगुणं दानमित्यर्थः । 30 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy