________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
पराशरमाधवः।
[६
एवमन्यैरपि लिङ्गविशेषैस्तं तं निमित्तविशेषमभिनिश्चित्य तत्र तोचितं प्रायश्चित्तं अनुष्ठेयम्। ___ दण्डादूई यदन्येनेत्यादिना ग्रन्थसन्दर्भण निमित्तविशेषामनद्य प्रायश्चित्तविशेषा अभिहिताः। थे तु पूर्वमनुदिता निमित्तविशेषाः, ये च लिङ्गैरणनिश्चेयाः* घामानाः, तेषु सर्वेषु माधारणं प्रायश्चित्तं दर्शयति,मनुना चैवमेकेन सर्वशास्त्राणि जानता ॥५१॥ प्रायश्चित्तन्तु तेनोक्तं गाघ्रश्चान्द्रायणं चरेत् । इति ।
यथा, कलिधर्मरहस्यं, तथा, तप्रतिपादकानि वेदशास्त्राणि जानता पराभरेण मया गोवधविशेषाणं प्रायश्चित्तविशेषा अभिहिताः; एवं मनुनाऽप्युपपातकजातस्य सर्वसाधारणी प्रायश्चित्तं, गोवधमुदाहस्य उपवर्णितम्। किं तत् ? गोप्रश्चान्द्रायणं चरेत्,इति। न चात्र केनापि मुनिना विप्रतिपत्तुं शक्यमित्यभिप्रेत्य, एकेनेत्युक्तम् । मुनिमुख्येनेति यावत् ।
पूर्वाध्याये गोबधस्येतिकर्तव्येषु वपनमुक्त, मशिखं पवनं कृत्वेति। तथाऽस्मिन्त्रप्यध्यायेऽभिहितम्,
“पादेजरोमपवनं द्विपादे मश्रुगणेऽपि च । चिपादे तु भिखावण मशिखन्नु निपातने"-इति।
• निगरप्यनिग्यायमानाः,-इति मु. । + जातस्यासाधारणम्, इति मु.।
For Private And Personal Use Only