________________
Shri Mahavir Jain Aradhana Kendra
द्विगुणम् ।
० ।]
प्रायवित्तकाण्डम् |
२३१
गोहत्याया यद्द्व्रतमभिहितं तस्य व्रतस्य पादमेकैकः पुरुषो - ऽनुतिष्ठेत्। एतच्चाकामकारविषयम् । देवादित्यभिधानात् । कामकारे
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
“एकं नतां बहूनां तु यथोक्ता द्विगुणोदमः” - इति
---
स्मृत्यन्तरेऽभिधानात् ।
सर्पव्याघ्रहतेम्बित्यत्र सर्पादिभिर्गवि हते प्रत्यवायो नास्तीत्युक्तम् । पुरुषप्रहारेण हते त्वस्ति प्रत्यवाय: । यत्र बहुषु निमित्तेषु सन्देहः, तत्र बधनिमित्तं कथं निश्चेयमित्याशङ्का लिङ्ग विशेषैरित्यभिप्रेत्य लिङ्गानि प्रदर्शयति
--
ते तु रुधिरं दृश्यं व्याधिग्रस्तः कृशेो भवेत् । लाला भवति दष्टेषु एवमन्वेषणं भवेत् ॥ ५० ॥ इति ।
**
यत्र रुधिरं दृश्यते, तत्र प्रहारो निमित्तमिति निश्चेतव्यम् । कार्श्वमाचोपलम्भे व्याधिर्मृतिहेतुः । जालादर्शने सर्पदंशनं निमित्तम् । एवमन्यैरपि तच तचोदितेर्लिङ्गेर्निमित्तखरूपमन्विष्य निश्चेतव्यम् ।
भ्टङ्गादिभङ्गादौ मरणाभावेऽपि प्रायवित्तविशेषमभिहितम् * । श्रस्वं वाह्यावयवभङ्गे, यदा त्वन्तरावयवभङ्गो न विस्पष्टः तदा कथमित्याशय तनिश्चय हेतु लिङ्गविशेषं दर्शयति, -
ग्रासार्थं चोदिता वाऽपि अध्वानं नैव गच्छति । इति ।
छात्र, प्रायवित्तविशेषोऽभिहितः, -इति पाठेो भवितुं युक्तः । + ध्वानं चैव गच्छति, इति मु० ।
For Private And Personal Use Only