SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । [६०। व्यापनानामित्यत्र, बध्यबहुत्वं घातकैकत्वं चोपजीव्य प्रायश्चित्तमुक्तम् । इदानौं बध्यैकत्वे हन्तबहुत्वे कथमित्याशङ्याह, एको हतो यैबहुभिः समेतैन ज्ञायते यस्य हताऽभिघातात् । दिव्येन तेषामुपलभ्य हन्ता निवर्तनौयो नुपसन्नियुक्तः ॥४८॥ इति ॥ यत्र बहूनां पुरुषा प्रहारैरेको गौहतो भवति,तब सर्वेषां प्रहारकाण* वेदनाहेतुत्वे सत्यपि यदीयः प्रहारः प्राणवियोगनिमित्त मिति न ज्ञायते, अतस्तेषां बहना पुरुषाणां मध्ये प्राणवियोगकारि प्रहारकर्ताऽयमिति पुरुषविशेषस्तुलान्यादिदिव्येन(१) निश्चित्य राजपुरुषैर्हन्तसमूहात् म पृथक् कर्त्तव्यः । पृथकञ्चत्य च गोतं कारयेत् ___ इतरेषां प्रहन्तॄणां प्रायश्चित्तमाह,एका चेहहुभिः काचिदेवाव्यापादिता यदि। पादं पादं तु हत्यायाश्चरेयुस्ते पृथक् पृथक्॥४६॥ इति . * प्रहामणां,-हात मु० । + समेऽपि,--इति मु.।। + एका चेटभिः कापि दैवाहापादिता भवेत्, इति । ग्रन्थान्तरीयः पाठः। (९) दिव्यानि तु, "धटोऽनिरुदकश्चैव विषं कोशश्च पञ्चमम् । षष्ठच तण्डुलं प्रोक्तं सप्तमं तप्तमाषकम् । घरमं फालमित्युक्त नवमं धम्मजं स्मृतम् । दिव्यान्येतानि सर्वाणि निर्दियानि स्वयम्भुवा"-इत्यानि । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy