SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । २२६ पदमननादिविपत्तिः । तत्र थे केचिन्मार्ग गच्छन्तो विपन्ना गां विलोक्य यथाशक्कि प्रतीकारं न कुर्वन्ति, तेषां सर्वेषामुपेतकाणं प्रत्यवायो भवति। प्रेक्षका इत्यनेनानुमन्त्रादयः सर्वेऽप्यपलच्यन्ते। अतएव पैठौनमिः, "हन्ता मतोपदेष्टा च तथा संप्रतिपादकः । प्रोत्साहकः महायच तथा मार्गानुदेशकः । आश्रयः अस्त्रदाता च शकिदाता च कर्मिणाम् । उपेक्षकः गतिमांच देशवकाऽनुमोदकः ।। अकार्यकारिणान्तेषां प्रायवित्तं प्रकल्पयेत्()" इति। * सम्प्रतिधातक, इति शा० । भालदाता विकम्मिणाम्, इति मु.। + दोषवता,-इति मु.।। कार्यकारिणस्तेषां,-इति मु.। (१) सम्प्रतिपादकः बध्यस्य निवेदकः प्रोत्साहका खतःप्रवत्तस्य इन्तरपा योपदेशादिना प्रोत्साहकः : सहायोऽनुयारकः। स च विविधः, एको. बध्यप्रतिरोधका पपरः खल्पप्रहरी । मागानुदेशकः, येन मार्गेव अध्यः पलायितस्तस्य मार्गस्योपदेशकः। पाश्रयोहन्त राश्रयदाता । उपेक्षवः शक्तिमानिति शक्तिमान् स पेक्षकइत्यर्थः। देशवाला, यस्मिन् दे बध्यमिति तस्य देशस्य वक्ता बनुमोदकोऽनुमन्ता । नुमतिश्च विविधा। यदिरोधेन हननं न सम्भवति, तस्य विरोधिनो मया निरोधः कर्तव्य इति प्रयुक्तिरेका । अपरा च एनं हन्भौति वचने शतस्याप्रतिषेधरव । तदुक्तं न्यायभाये, परमतमप्रतिषिबमनुमतं भवति, इति । पकार्यकारिणस्तेषामिति पाठे, पकार्यकारिणोऽनुमोदक इति तेन संबन्धः । इस्लादयः पूर्वोक्ताः सर्वएवाकार्यकारिणो भवन्तीति वा अर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy