SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२८ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir व्यापन्नानां बहूनाश्च बन्धने रोधनेऽपि वा । भिषमिथ्याप्रचारे च प्रायश्चित्तं विनिर्दिशेत् ॥ ४६ ॥ इति । पूर्वोक्तं प्रायश्चित्तं द्विगुणमाचरेदित्याशयः (१) । तथाच सम्बर्त्तः, - [६ प० । "व्यापन्नानां बहनाञ्च बन्धने रोधनेऽपि वा । द्विगुणं गोव्रतस्यास्य (२) प्रायश्चित्तं विधीयते " - इति । श्रापस्तम्बोऽपि - बन्धने रोधनेऽपि वा । “विपन्नानां बहनान्तु भिषमिथ्याप्रयोक्ता च दिगुणं गोव्रतं चरेत्” इति । श्रयथाशास्त्रं चिकित्सनं भिषमिथ्याप्रयोगः । सत्यां शक्तावुपेक्षकस्य प्रत्यवायोऽस्तीत्युक्रम्। न केवलं स्वामिनएवैतत् किं त्वन्येषामपीत्याह - Mylate गोषाणां विपत्तौ च यावन्तः प्रेक्षकाजनाः । अनिवारयतां तेषां सर्व्वेषां पातकं भवेत् ॥४७॥ इति । * भिवमिथ्या प्रचारेण द्विगुणं व्रतमाचरेत् — इति मु० । (१) विनिर्दिशेदित्यनेन विशेषेण निर्देशोपदेशात्, यथेोक्तव्रतमात्राभि प्रायवे वचनारम्भवैयर्थ्यात् बध्यबज्डतया पापगौरवेण प्रायवित्तगौरवस्य न्याय्यत्वाच्च, द्विगुणमेव प्रायवित्तं वक्तुरभिप्रेतमिति मुन्यन्तरौयवचनदर्शनादवधार्य्यते । चतएवोक्तम् । “स्मृत्यर्थ सन्देहे स्मृत्य - न्तरसंवादादेवार्थनिर्णयः” इति । (२) यस्य पूर्वोक्तस्य | For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy