________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
२२७
२२७
“यन्त्रणे गोचिकित्मार्थ गूढगर्भविमोचने । यदि तच* विपत्तिः स्यात् न स पापेन लिप्यते ॥ औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु चा । दौयमाने विपत्तिश्चेन म पापेन लिप्यते ॥ दाहच्छेदशिराभेदप्रयोगैरुपकुर्वताम् ।
दिजानां गोहितार्थञ्च प्रायश्चित्तं न विद्यते(१)" इति ॥ याज्ञवल्क्योऽपि,
"क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
विपाके गोषाणान्तु भेषजानिक्रियासु च” इति ॥ अङ्गिरा अपि,
"श्रौषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु यः । विपाके तु विपत्तिः स्थात् न म दोषेण लिप्यते” इति । रोधबन्धनाभ्यां गोविपत्तौ प्रायश्चित्तं पूर्वमुपवर्णितम् । यदा बहवएकेन व्यापारेण विपद्यन्ते, तदा किं व्यापारक्यादेकं प्रतं स्यात्, किंवा प्रहतगोसंख्यया तात्तिरिति विचिकित्मायामिदमाहार),* यत्ने कृते,-इति मु०। दिदगोब्राह्मणे द्विजः, इति मु.। में ब्राह्मणेषु च,-इति शा० । (१) यदि उपकारार्धं दाहादिप्रयोगे कृते दैवात्तेनैव गवादेमरणं सवति,
सदोपकारार्थ दाहादिप्रयोगकर्तुर्न प्रायश्चित्तमित्यर्थः । (२) प्राणवियोग फलकव्यापारस्य बधरूपतया एकण्यापारेणानेकगोवधे
बधस्यैकत्वं, बध्यस्य तु नानात्वम् । तत्र किं बधसत्यया प्रायश्चित्त, किं वा बध्यसययेति संशयः। तसिन् संशये वक्ष्यमाणमाहेत्यर्थः।
For Private And Personal Use Only