SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । २२७ २२७ “यन्त्रणे गोचिकित्मार्थ गूढगर्भविमोचने । यदि तच* विपत्तिः स्यात् न स पापेन लिप्यते ॥ औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु चा । दौयमाने विपत्तिश्चेन म पापेन लिप्यते ॥ दाहच्छेदशिराभेदप्रयोगैरुपकुर्वताम् । दिजानां गोहितार्थञ्च प्रायश्चित्तं न विद्यते(१)" इति ॥ याज्ञवल्क्योऽपि, "क्रियमाणोपकारे तु मृते विप्रे न पातकम् । विपाके गोषाणान्तु भेषजानिक्रियासु च” इति ॥ अङ्गिरा अपि, "श्रौषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु यः । विपाके तु विपत्तिः स्थात् न म दोषेण लिप्यते” इति । रोधबन्धनाभ्यां गोविपत्तौ प्रायश्चित्तं पूर्वमुपवर्णितम् । यदा बहवएकेन व्यापारेण विपद्यन्ते, तदा किं व्यापारक्यादेकं प्रतं स्यात्, किंवा प्रहतगोसंख्यया तात्तिरिति विचिकित्मायामिदमाहार),* यत्ने कृते,-इति मु०। दिदगोब्राह्मणे द्विजः, इति मु.। में ब्राह्मणेषु च,-इति शा० । (१) यदि उपकारार्धं दाहादिप्रयोगे कृते दैवात्तेनैव गवादेमरणं सवति, सदोपकारार्थ दाहादिप्रयोगकर्तुर्न प्रायश्चित्तमित्यर्थः । (२) प्राणवियोग फलकव्यापारस्य बधरूपतया एकण्यापारेणानेकगोवधे बधस्यैकत्वं, बध्यस्य तु नानात्वम् । तत्र किं बधसत्यया प्रायश्चित्त, किं वा बध्यसययेति संशयः। तसिन् संशये वक्ष्यमाणमाहेत्यर्थः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy