________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरसाधवः।
मध्ये स्त्रोकर्टकस्य पुरुषकर्टकस्य मृत्वतिक्रमस्य पत्यवमानस्य च प्रायश्चित्तमुन्नौय प्रदर्शितम् । यत् पतिशुश्रूषामुल्लङ्य तत्प्रतिकृलवताद्याचरणं, तत्र पतिं प्रसाद्य तदुक्तं प्रायश्चित्तमाचरेत्' । तथा च याज्ञवल्क्यः ,
"प्रतिकृतं गुरोः कृत्वा प्रमाद्यैव विशड्यति”-दति । स्मत्यन्तरेऽपि,
"श्रथ वा यद्गुरुर्ब्रयात् तत्काठमविशङ्कया । निग्रहानुग्रड़े वाऽपि गुरुः सर्वत्र कारणम्”–दति ॥ यच्चानुज्ञामन्तरेण व्रताचरणं, तत्र निष्फलप्रयासस्य दण्डरूपत्वात् तेनैव शड्यतीति न पृथक् प्रायश्चित्तापेक्षा । ___ दर्तृत्ताचरणं च विविधं, वधावमानं प्रयन्नमात्रं चेति । तयोमध्ये वधावसानस्य पुरुषकर्टकस्य दुर्वृत्ताचरणम्य प्रायश्चित्तमाचार्यावक्ष्यति । प्रयत्नमात्रस्य तु प्रायश्चित्तं याज्ञवल्क्योऽतिदिशति,____ "चरेब्रतमहत्वाऽपि घातार्थं चेत् ममागतः”-दति ।
न च हननाहननयोर्बतमाम्यं प्राकनीय, प्रतिदिष्टम्योपदिष्टात किञ्चिन्यूनत्वात् । योषितस्तु पुरुषकर्दकप्रायश्चित्तार्द्ध द्रष्टव्यम् । गर्भपातने प्रायश्चित्तं गर्भभेदानेकधा भिद्यते। गर्भादिबिधः पति
'तत्र तदुक्तमित्य नेन पन] प्रायश्चित्तं धम्मतश्चेत् स्वयमेवोपदिशत, धर्मशास्त्रं न जानाति चेत् धर्मशास्त्रज्ञम्य सकाशाइट्वा वा पतिवोपदिशेदित्यर्थः । इत्यधिक मुद्रितपुस्तकेऽस्ति । परमयमंशोनाम्ति वङ्गीयपुस्तकेषु। लिपिमयापि टिप्पश मेतदित्येव प्रतीयते ।
For Private And Personal Use Only