________________
Shri Mahavir Jain Aradhana Kendra
४ च५
www. kobatirth.org
*
प्रायश्चित्तकाण्डम् !
Acharya Shri Kailassagarsuri Gyanmandir
" हत्वा गर्भमविज्ञातमेतदेव व्रतञ्चरेत्” इति । श्रविज्ञातं स्वौत्पुंस्वाभ्यामनिश्चितम् । विज्ञाते तु गर्भे स्त्रीपुरुषत्रधयोर्यथाविहितं द्रष्टव्यम् । अतः कथमुच्यते प्रायश्चित्तं नानौति । नायं दोषः । पातनौयगर्भगतगुणागुणाभ्यां व्यवम्योपपत्तेः । हननीयब्राह्मणगत गुणागुणाभ्यां प्रायश्चित्ततारतम्यस्य दर्शनात् । तथा न याज्ञवल्काः ब्रह्मघ्नप्रतमुक्का दोचित द्वैगुण्यमाह -
"द्विगुणं सवनम्ये तु ब्राह्मणे व्रतमादिशेत्” इति । यद्यपि दौचितादोचितयोरिव गर्भयोर्गुणागुणी नोपपद्येते', तथापि पितृगतगुणागुणाभ्यान्तौ कल्पनीयो ! तस्यात् प्रायश्चित्तवि याणि वचनानि गर्भमात्रवधविषयाणि, इदं प्रायश्चित्ताभाववचनं भम्भावितगुणवद्गर्भविषयम् । यदा पापद्वैगुण्येन प्रायश्चित्ताभावो क्रिस्तस्यास्त्यागविधिशेषार्थवाददूति न कश्चिद्विरोधः । तथाच, विशि गर्भपातने पापदे गुण्याद्व्रत द्वैगुण्यमुन्नयमिति भावः ।
।
यस्तु वेटविश्वामरहितोवेदोक्त धर्मपर। मुखस्तं नानुतिष्ठति, म जन्मना ब्राह्मणोऽपि कर्मणा चण्डालोभवेत् । तस्य धर्मपराङ्मुखत्वं तटौयोतिरूपेण पूर्वार्द्धन द्योत्यते । श्रावसथ्य: पञ्चमोऽग्निः तेन च गार्हपत्याद्यनिपञ्चकमुपलक्ष्यते । न चाग्निपञ्चकेन वा तत्साध्येना मित्रादिना वा किञ्चित् फलमस्ति । ऐहिकस्य फलस्यादर्श - नात् श्रमुद्मिकस्य फलस्य मन्दिग्धत्वात् । तथाच श्रूयते "कोहि तद्वेद यद्यमुनिन् लोकेऽस्ति वा न वा " - दूति ।
1
एवमेतेषु व्याख्यातेषु वचनेषु यानि निमित्तान्युपन्यस्तानि तेषां
गर्भपातयोर्गुणागुणौ नोपलभ्येते,—इति मु० ।
For Private And Personal Use Only
३३