________________
Shri Mahavir Jain Aradhana Kendra
१ ० ॥
प्रायवित्तकाण्डम् |
अन्योजारजन्यश्च । जाराश्च स्वर्णा श्रमवर्णाश्च । तच सर्व्वत्र प्राय
श्चित्तं चतुब्विंशतिमतेऽभिहितम्, -
www. kobatirth.org
"गर्भपाते समुद्दिष्टं यथावर्णबिधि व्रतम् । जारगर्भे विशेषः स्यात् यथोक्तमृषिभिः पुरा ॥ ब्रह्मगर्भबधे कृच्छ्रमब्द शान्तपनाधिकम् * । चत्रगर्भबधे चैव चरेचान्द्रायणद्वयम् ॥
देयस्य चैन्दवं प्रोक्तं पराकः शृङ्घातने ।
प्रायश्चित्तमिदं प्रोक्तं गर्भपाते विशेषतः " -इति ॥ defaश्वासरहितस्य प्रायश्चित्तं वसिष्ठोदर्शयति । “नास्तिकः कृच्छ्रं ateriaञ्च कृत्वा विरमेन्नास्तिक्यान्नास्तिक्यवृत्तिस्त्वतिकृच्छ्रम्”-- इति । एतच्च महत्करणविषयम् । श्रसकृत्करणे तु शङ्खनोकम् । "नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याऽभिशंमीत्येते पञ्च मंवत्सरं ब्राह्मणग्टहे भैक्ष्यं चरेयुः” इति ।
श्रथ वॉजि क्षेत्रिणोः पित्रोः प्रत्यवायप्रायश्चित्तमद्भावसूचनार्थमस्मिन् प्रायश्चित्तप्रमङ्गे, कुण्डगोलकौ पुत्रौ सदृष्टान्तमुपन्यस्यति,
#
Acharya Shri Kailassagarsuri Gyanmandir
घवाताहतं बीजं यस्य क्षेत्रे प्ररोहति ।
स क्षेत्री लभते बीजं न बीजी भागमर्हति ॥२०॥ तद्दत् परस्त्रियाः पुचौ द्दौ सुतौ कुण्डगेालको । पत्यौ जीवति कुण्डः स्यात् स्मृते भर्त्तरि गोलकः ॥ २१ ॥
प्रान्तपनादिकम् इति मु०
+ फलमर्हति - इति पूप० ।
---
For Private And Personal Use Only