SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १ ० ॥ प्रायवित्तकाण्डम् | अन्योजारजन्यश्च । जाराश्च स्वर्णा श्रमवर्णाश्च । तच सर्व्वत्र प्राय श्चित्तं चतुब्विंशतिमतेऽभिहितम्, - www. kobatirth.org "गर्भपाते समुद्दिष्टं यथावर्णबिधि व्रतम् । जारगर्भे विशेषः स्यात् यथोक्तमृषिभिः पुरा ॥ ब्रह्मगर्भबधे कृच्छ्रमब्द शान्तपनाधिकम् * । चत्रगर्भबधे चैव चरेचान्द्रायणद्वयम् ॥ देयस्य चैन्दवं प्रोक्तं पराकः शृङ्घातने । प्रायश्चित्तमिदं प्रोक्तं गर्भपाते विशेषतः " -इति ॥ defaश्वासरहितस्य प्रायश्चित्तं वसिष्ठोदर्शयति । “नास्तिकः कृच्छ्रं ateriaञ्च कृत्वा विरमेन्नास्तिक्यान्नास्तिक्यवृत्तिस्त्वतिकृच्छ्रम्”-- इति । एतच्च महत्करणविषयम् । श्रसकृत्करणे तु शङ्खनोकम् । "नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याऽभिशंमीत्येते पञ्च मंवत्सरं ब्राह्मणग्टहे भैक्ष्यं चरेयुः” इति । श्रथ वॉजि क्षेत्रिणोः पित्रोः प्रत्यवायप्रायश्चित्तमद्भावसूचनार्थमस्मिन् प्रायश्चित्तप्रमङ्गे, कुण्डगोलकौ पुत्रौ सदृष्टान्तमुपन्यस्यति, # Acharya Shri Kailassagarsuri Gyanmandir घवाताहतं बीजं यस्य क्षेत्रे प्ररोहति । स क्षेत्री लभते बीजं न बीजी भागमर्हति ॥२०॥ तद्दत् परस्त्रियाः पुचौ द्दौ सुतौ कुण्डगेालको । पत्यौ जीवति कुण्डः स्यात् स्मृते भर्त्तरि गोलकः ॥ २१ ॥ प्रान्तपनादिकम् इति मु० + फलमर्हति - इति पूप० । --- For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy