________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[४०
श्रोधोजलप्रवाहः, वातः प्रचण्डवायः । तयोरन्यतरेणाहृतं परकौयं शाल्यादिबोज यस्यान्यस्य क्षेत्रे प्ररोहति, म क्षेत्री बीज बौजफलं लभते न तु बौजौ। तदेत लोकप्रमिद्धम् । तेनैव न्यायेन क्षेत्रिणभार्यायां बौजिनोत्पादितो कुण्डगोलको क्षेत्रिणः पुत्रौ भवतः, न तु बोजिनः । तयोः पुत्रयोर्मध्ये देविण्यमृते जारजः कुण्डः, मृते तस्मिन् जारजोगोलकः !
"अमृते च मृते चेव जारजौ कुण्डगोलको"-दनि स्मृत्यन्तरात् । जारशब्देन देवरादयो व्यावय॑न्ने । न हि तेषां जारत्वमस्ति । तेषां गर्वनुज्ञातत्वात् । अनुज्ञातत्वं व याज वल्क्येनोक्रम्,
"अपुत्रां गुर्खनुज्ञातो देवरः पुत्रकाम्यया ।
मपिण्डो वा सगोत्रो वा ताभ्यकः ऋतौ व्रजेत्"-दति ॥ बौजिक्षेत्रिणोरत्र सूचितप्रत्यवायो महाभारते दर्शितः,
“क्षेत्रिकश्चैव बौजौ च द्वारेतौ नियमङ्गतौ । न रति च योदारान् परदारांश्च गच्छति ।
गर्हितौ तौ नरौ नित्यं धर्माचारवहिःकृती"-दति । जारस्य गर्भानुत्पाद यत् प्रायश्चित्तमभिहितं, तदेव बौजौ दिगण - माचरेत् । जारप्रायश्चित्तं व्याघेण दर्शितम्,
"ब्राह्मणो ब्राह्मणों गच्छेदकामां यदि कामतः । कच्छचान्द्रायणौ कुर्यादर्द्धमेव प्रमादतः ॥ अहमेव सकामायां नप्तकृच्छ सकृगतौ । अर्द्धमटूं नपादौनां दारेषु ब्राह्मणश्चरेत् ॥
For Private And Personal Use Only