SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 830 परापारमाधवः। [११ च। तदभ्यासविषयम् । यदपि गर्गणोकम्,-- "सावे च सूतके वैव मत्या भुक्कैन्दवं चरेत् । मत्याऽभ्याले तथा कुयात् छद्रं चान्द्रायणोत्तरम् । थई चाकामनः कुर्यादन्यारे कृच्छ्रमेवच ॥ द्विगुणं विगुणं चैद चतर्गुणअथापि च । प्हचविटभटजातीनामाशौरे परिकीर्तितम् ।। स्वर्णानान्तु सर्वेषां विप्रवनिष्कृति. स्मृतः । क्रमादृद्ध क्रमाद्धोनं होनजात्युत्तमं प्रति' ।। नदेनद्गुणदौनसूतकिविष्यतया योजनीयम् ! • गुणवत्सूतकिविषये तु मूलवचनोनं द्रष्टव्यम् । सर्वत्राशौचोत्तरकालमेव* प्रायश्चित्तं द्रष्टव्यम् । “ब्राह्मणादौनामाशोचे यः मकदेवानमन्नाति तस्य नावदेवाशौचं यावत्तेषामाशौचापगमे च प्रायश्चित्तं कुर्यात्'-दति विष्णुस्मरणात् । यच्च विष्णुनैव व्रतमुक्तम् । “सवर्णाशौचे द्विजो भुक्का सवन्तौमासाद्य तस्यां निमग्नत्यघमर्षणं जश्वोत्तोर्या भाविश्यष्टशतं जपेत् । इत्रियामौके ब्राह्मणस्लिरात्रोपोषितध । ब्राहाणाशौचे राजन्यः इत्रियागौरे वैश्यः सवन्तौमामाद्य गायत्री शतपञ्चकं जपेत् । वैग्यच छाधणाशौरे गायत्र्यष्टशतं जपेत् । मृदाशौचे हिजोभुत्ता प्राजापत्यव्रतं चरेत् ॥ शूट्रोवैश्यो दिजाऔर ब्राहण नानगाचरेत् । * साशोधकालान्तरमेव,---इति मु. । मालीदम. मु. पुस्तके। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy