________________
Shri Mahavir Jain Aradhana Kendra
१६
www. kobatirth.org
पराशर माधवः ।
ब्रह्मपुराणे,—
Acharya Shri Kailassagarsuri Gyanmandir
विधिसितस्य प्राथचित्तस्य निमित्तञ्च सम्भावयनाशौचादीन् प्रति
षेधति, -
8 ६० ।
नाशौचं नोदकं नाग्निं नाश्रुपातं च कारयेत् ।
उदकसुदकदानं, अग्निमग्निदानम् । श्रश्रुपातं चेति चकारेण शववहमादिकं समुचिनोति । कारयेत् कुर्य्यादित्यर्थः । ब्रह्मपुराणेऽपि - " शस्त्रमुइन्धनं जलम् ” – इत्याद्यनुक्रम्य, "पतितास्ते प्रकौ - र्त्तिताः " - इत्यभिधायामन्तरमिदमुक्तम्, -
" पतितानां न दाहः स्यान्नान्येष्टिर्नास्थिमञ्चयः । चाश्रुपात: पिण्डोवा का श्राद्धादिकं कचित् ” - इति । शातातपोऽपि -
“वृद्ध: शौच
लुप्तः प्रत्याख्यातभिषक्क्रियः ।
श्रात्मानं घातयेद्यस्तु भृम्वन्धनशनादिभिः ॥ तस्य farsarati faतौये त्वस्थिमञ्चयः ।
eate तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत् " - इति ।
* [ श्रत्र याज्ञवल्क्यः,
" पाषण्डानाश्रिताः स्तेनाभयः कामगादिकाः । सुराप्यश्रात्मत्यागिन्योनाशौचोदकभाजनाः ” – इति ।
For Private And Personal Use Only
"श्टङ्गिदंष्ट्रिनखिव्यालविषवििस्त्रया जस्तैः ।
[ ] एतचित्रान्तर्गतेोयज्योमुद्रितातिरिक्तपुस्तकेषु मास्ति । माप्यतीव सङ्गतः । व्यन्यत्र ब्रह्मपुराणवचनतात्पर्य्यस्य पूर्व्वमेव दर्शितत्वात् इ पुनस्तदुपन्यासस्यानावश्यकत्वात् ।