________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१२ ब।
प्रायश्चित्तकाण्डम्।
११
इत्यादिस्मरणात् । प्रायः पञ्चदशवर्षादिकम् ।
"तत्र जीवति वर्षाणि दश पञ्च च वा विज,"इत्यभिधानात् । भोगोयमयातनादिः ।
“यमलोके तु ते घोरां लभन्ते परियातनाम्"इत्यादिस्मरणात् । तमेतं जात्यायु गलक्षणं विपाकं सामान्यविशेषशास्त्रोदाहरऐन बहुधा प्रपञ्चयिष्यामः । ___ ननु नायं विपाकोविधातुं प्रतिषेद्ध वा शक्यते, अननुष्ठेयत्वादवर्जनौत्वाच । श्रतएव तस्मिन् विधिप्रतिषेधपरेण शास्त्रेण ननिरूपणमयुक्तम् । ___ नायं दोषः । प्रायश्चित्तार्थवादत्वेन तदुपयोगात्। अर्थवादस्तु विहिते प्रवर्तकत्वेन प्रतिषिद्धानिवर्तकत्वेन च विधिप्रतिषेधैक्यता भजते इति न्यायविदां मर्यादा।
अत्र च प्राजापत्याद्यनुष्ठानरूपस्य प्रायश्चित्तस्य क्लेशात्मकत्वाद्रागतः प्रवृत्तिन सम्भवतीति तत्र प्रवृत्तिसिद्धये प्ररोचना कर्त्तव्या ।
ननु विहितेष्वग्निष्टोमादिषु स्वर्गादिविपाकोपवर्णनेन प्ररोचयितुं शक्यते । स्वर्गादौनामनुकूलफलत्वात्। क्षयरोगादौनां तु प्रतिकूलफलत्वेन तदपवर्णनं न प्ररोचनायोपयुक्रम्।
विषम उपन्यासः। तच हि स्वर्गादिसाधने प्ररोचनमुत्पादनौयम् । न त्वत्र क्षयरोगादिसाधने प्ररोचनमुत्पाद्यते। किन्तईि क्षयरोगादिनिवर्त्तके प्रायश्चित्ते । तन्नित्तिश्चानुकूलं फलम् ।
नन्वेवमपि जयरोगादिनिवृत्तिरूपएव प्रायश्चित्तात्मकस्य कर्म
61
For Private And Personal Use Only