________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः।
विश्वामित्रोऽपि,
“जातिशक्तिगुणापेक्षं सकृवुद्धिकृतं तथा ।
अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत्” इति । परिषद्धर्मप्रश्नादौतिकर्त्तव्यता अङ्गिरमा दर्शिता,
"ततस्ते प्रणिपातेन दृष्ट्वा तं समुपस्थितम् । विप्राः पृच्छन्ति तत् कार्यमुपविश्यासने स्थितम् ॥ किन्ते कार्य किमर्थं वा सदा मृगयसे द्विजान् । पर्षदि ब्रूहि तत् सर्थ यत्कार्यं हितमात्मनः ॥ सत्येन द्योतते राजा वरिः सत्येन तद्यथा । सत्येन द्योतते वह्निः सर्व सत्ये प्रतिष्ठितम् ॥ भुर्भुवःस्वस्त्रयोलोकास्तेऽपि सत्ये प्रतिष्ठिताः । अस्माकं चैव सर्वेषां मत्यमेव परं बलम् ।। यदि दक्ष्यसे सत्यं नियतं प्राश्यसे शुभम् । यद्यागतोऽस्यसत्येन न तु शड्यति केनचित् ।। सत्येन तु विशयन्ति शुद्धिकामाश्च मानवाः । तस्मात् प्रब्रूहि तत् सत्यमादिमध्यावसानिकम् । एवं तैः समनुज्ञातः सर्वं ब्रूयादशेषतः ॥ तस्मिन्निवेदिते कार्य निष्कास्थोयस्तु । कार्यवान् । तस्मिन्नुत्सारिते पापे यथावद्धर्मपाठकाः ।
ते तथा तत्र जल्पयेयुर्विमृशन्तः परस्परम् । * सत्येन द्योत ते वायुः सत्येन द्योत ते रविः, इति मु० । + यत्र,-इति मु.।
For Private And Personal Use Only