________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
श्रापद्धर्मेषु यत्प्रोक्तं यच्च सानुग्रहं भवेत् ॥ परिषत्सम्पदश्चैव कार्याणाञ्च वलावलम् । प्राप्य देशञ्च कालञ्च यच्च कार्यान्तरं भवेत् ॥ पर्षत् सञ्चिन्य तत्मळ प्रायश्चित्तं विनिद्दिर्शत् । सर्वेषां निश्चितं यत्स्याद्यच्च प्राणन घातयेत् * ॥ श्राहय श्रावयेदेकः पर्षदा यो नियोजितः । श्टणथ्य भी इदं विप्र, यत्ते श्रादिश्यते व्रतम् ॥ तत्तत् यत्नेन कर्त्तव्यमन्यथा ते वृथा भवेत् । यदा च ते भवेत् चौर्ण तदा शुद्धिप्रकासकम् ॥
कायं सर्व प्रयत्नेन शक्त्या विप्राभिभाषितम्”-दति। एतच्च सबै कस्यचित् देवतायतनस्य शैवस्य वा वैषणवस्य वा पुरः स्थित्वा निर्देष्टव्यम् । देवतायतनाग्रतः, इत्येतत् पुण्यतीर्थादेरप्युपलक्षणम् । एवं प्रायश्चित्तं निर्दियानन्तरं निर्दष्टारः सर्वेऽण्यात्मविाड्यर्थं तत्तत्प्रायश्चित्तानुसारेण स्वल्पमधिकं वा किञ्चित् कृच्छं चरित्वा तदन्ते वेदमातरं गायत्रों यथाशक्ति जपेयुः,--इति॥ एतदेव हारीतोऽप्याह,
"प्रायश्चित्तन्तु निर्दिश्य कथं पापात् प्रमुच्यते ।
यत्पवित्रं विजानीयात् जपेद्दा वेदमातरम्” इति ॥ वेदवेदाङ्गविदुषामित्यारभ्य जपेदै वेदमातरमित्यन्तेन ग्रन्थमन्दर्भन यत्परिषन्निरूपणं, तत्ममतोताध्यायोकेषु श्रागाम्यध्याये वक्ष्यमाणेषु च प्रायश्चित्तेषु ममानमवगन्तव्यम् । अध्यायादौ यत्पृष्टं * पात येत्,-इति मु।
For Private And Personal Use Only