________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
एतदाकुलमित्युकमुत्तरं तदिदो विदुः ॥ काकस्य कति वा दन्ता* सन्तीत्यादि तदुत्तरम् ।
असारमिति तत्तेन सम्यङ् नोत्तरमिष्यते” इति । अत्र चित्यादेरयमर्थः । विवादविषयस्य गोहिरण्यादिव्यस्य वर्णविशेषादिकं चित्रं, दीर्घश्टङ्गत्वादिराकारः, सहखादि संख्या, समयः कालविशेषः शंकेतविशेषो वा, तत्सर्वमजानता यत्प्रोक्तं, जानता वा सभ्यानामपरिचितया भाषया यदुक्तं, तदुभयमप्रसिद्धम् । बाल्यएव मया सर्व द्रव्यं प्रतिदत्तमित्युक्त्वा, म पुनरपि विस्मत्य वा प्रतिवादिबुद्धिप्रच्छादयित कामो वा न दत्तमिति ययात्, नदिरुद्धम् । पुरा मयाऽयं जित इति वक्रव्ये मति जितशब्दं परित्यज्य तदुभयम् । ग्रहौतमित्येतावत्येव वक्रव्ये सति प्रथमतः तदनुक्का तेन कर्तव्यं तत्कायं मया कृतमित्येतादृशं प्रकृतानुपयोगि किञ्चिदुक्का पश्चादृहीतमिनि यद्भूयात्, तदुत्तरमतिभूरि। देयं मत्युके सति मन्देहमन्तरेण दातव्यनिश्चयो भवति, तदनुक्का मया देयमिति यदि यात्, तदानौमस्य देयं इति वा अदेयमिति वा पदं छेत्तुं शक्यत्वादुत्तरं मन्दिग्धम्। यदि षोडशवर्षः प्रतिवादी मत्पौत्त्रेण दत्तमिति ब्रूयात्, तदसम्भवि। एकादशवस्त्राणि मया दत्तानौति वक्रये सति, रुद्राकाशनामकानि युमत्प्रतियोगिशब्दवाच्यत्वेन विभाषितानौत्येवमप्रसिद्धः पदैरभिहितमुत्तरमुक्रम् । प्रकृतस्य प्रतिज्ञार्थस्य उचितमुत्तरमनका चानुपयक्रमेव किञ्चिद्रूते ; एतेन वादिना प्रावस्येम * काकस्य दन्तानोसन्ति, इति का ।
दा । सभ्यादिबुद्धिप्रचोदयितुकामो वा,-इति का।
-
For Private And Personal Use Only