________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
पराशरमाधवः।
पुरा मया च प्रमितमङ्गोकारोत्तरं स्मृतम् ॥ ग्रहौतमिति चास्मा कार्यन्तेन छतं मया । पुरा ग्टहीतं यट्रव्यमिति चेत् वस्तुभरि तत् ॥ देयं मयेति वक्रव्यो मया देयमितीदृशम् । सन्दिग्धमुत्तरं ज्ञेयं व्यवहारे बुधैस्तदा ॥ बलाबलेन चैतेन माहसं स्थापितं पुरा । अनुक्रमेतन्मन्यन्ते तदन्यार्थमितौरितम् । अम्मै दत्तं मया मार्दू सहस्रमिति भाषिते ॥ प्रतिदत्तं तदर्थं यत्तदिहाव्यापकं स्मतम् ॥ पूर्ववादक्रियां यावत् सम्यनैव निवेशयेत् । मया ग्रहोतं पूर्व न तास्तपदमुच्यते ॥ तत्किंनामरस किच्चिद् ग्टहीतं न प्रदास्यति । निगूढार्थन्तु तज्ज्ञेयमुत्तरं व्यवहारतः ॥ किन्तेनैव मदा देयं मया देयं भवेदिति ।
* जितः पुरा भया जन्तुर स्मिन्निति भाषितम् । पुरा मया पत्रमिति पक्षतं चोत्तरं स्मृतम्,--इति का । उभयमप्यसकतमिव प्रतिभाति । क्रमप्राप्तस्यात्यल्पोत्तरस्यैवात्र व्याख्यातुमुचितत्वात् । । देयं ममेति वक्तव्यं,-इति का । । भावितम्, इति का। 5 इत्यमेव पाठः सर्वत्र । ममतु, तदई, इति पाठः प्रतिभाति । || किञ्चिदम्सहीतं प्रदास्यति,- इति का ।
For Private And Personal Use Only