________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अ.
प्रायश्चित्तकाण्डम् ।
वृद्धशातातपः,
“पौतशेषन्तु यत् किञ्चिद्भाजने मुखनिःसृतम्।
अभोज्यं तद्विजानीयाद् भुक्ता चान्द्रायणं परेत्” इति । शातातपः,
“शूद्रस्योच्छिष्टभोजौ तु त्रिरात्रोपोषितः शुचिः । सुराभाण्डोदकं पौत्वा छर्द्धितो तसेवकः ।
अहोराघोपवासेन द्धिमानोति वै दिजः" इति ॥ षट्त्रिंशन्नते
"दोपोच्छिष्टन्तु यतैलं रात्रौ रथाहतन्तु यत् ।
अभ्यगाव यच्छिष्टं भुक्ता नकेन शुह्यति" इति । अत्र बालोच्छिष्टप्रमगादुदाहतेषु वचनेष्वेकस्मिविषये श्रूयमागानां बहूनां बतानामावृत्तितारतम्यविषयत्वेन व्यवस्था वर्णनीया ।
भुक्कोच्छिष्टभोजने प्रायश्चित्तमभिधाय पडल्यच्छिष्टभोजने प्रायश्चित्तमाह,
एकपक्युपविष्टानां विप्राणां सह भाजने । यद्येकोऽपि त्यजेत्याचं शेषमन्नं न भोजयेत् ॥ ७॥ महाअञ्जीत यस्तत्र पतावुच्छिष्टभाजने । प्रायश्चित्तं चरेविप्रः कृच्छ सान्तपनं तथा॥८॥इति।
* कचित्,-इति मु० । + षड्विंशतिमते,-इति मु०। + चरेत्,-इति मु.।
For Private And Personal Use Only