SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ अ. प्रायश्चित्तकाण्डम् । वृद्धशातातपः, “पौतशेषन्तु यत् किञ्चिद्भाजने मुखनिःसृतम्। अभोज्यं तद्विजानीयाद् भुक्ता चान्द्रायणं परेत्” इति । शातातपः, “शूद्रस्योच्छिष्टभोजौ तु त्रिरात्रोपोषितः शुचिः । सुराभाण्डोदकं पौत्वा छर्द्धितो तसेवकः । अहोराघोपवासेन द्धिमानोति वै दिजः" इति ॥ षट्त्रिंशन्नते "दोपोच्छिष्टन्तु यतैलं रात्रौ रथाहतन्तु यत् । अभ्यगाव यच्छिष्टं भुक्ता नकेन शुह्यति" इति । अत्र बालोच्छिष्टप्रमगादुदाहतेषु वचनेष्वेकस्मिविषये श्रूयमागानां बहूनां बतानामावृत्तितारतम्यविषयत्वेन व्यवस्था वर्णनीया । भुक्कोच्छिष्टभोजने प्रायश्चित्तमभिधाय पडल्यच्छिष्टभोजने प्रायश्चित्तमाह, एकपक्युपविष्टानां विप्राणां सह भाजने । यद्येकोऽपि त्यजेत्याचं शेषमन्नं न भोजयेत् ॥ ७॥ महाअञ्जीत यस्तत्र पतावुच्छिष्टभाजने । प्रायश्चित्तं चरेविप्रः कृच्छ सान्तपनं तथा॥८॥इति। * कचित्,-इति मु० । + षड्विंशतिमते,-इति मु०। + चरेत्,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy