SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१६ www. kobatirth.org पराशर माधवः । [११ ० । एको विप्रः महमा स्वभोजने समाप्ते वा भोजनमध्ये येन केनचिद् विघ्नेन वा भोजनपात्रं परित्यज्य इतरेषु विप्रेषु भुञ्जानेष्वेव सत्सु स्वयमुत्थाय यदि गच्छेत्, तदा विप्रान्तरैः खखपात्रेषु भुक्रशिष्टमन्नं न भोक्तव्यम् । तमिमं शास्त्रीय निषेधमज्ञात्वा यो भुङ्क्ते, म सान्तपनं चरेत् । निमित्तस्याल्पत्वादच द्विराचसान्तपनं वेदितव्यम् । श्रस्मिन्नेव विषये समानं व्रतं स्मृत्यन्तरे दर्शितम्, - “यस्तु भुङ्क्ते द्विजः पङ्क्रावुच्छिष्टायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्यति” - इति ॥ वयादिव्यवधाने पत्युच्छिष्टदोषो नास्ति । एतच्चाचार काण्डे दर्शितम् । अभिनवचौरादिभोजने प्रायश्चित्तमाह Acharya Shri Kailassagarsuri Gyanmandir पौयूषं* श्वेतलशुनदृन्ताकफलगृञ्जनम् । पलाण्डुरक्षनिर्यासं देवस्वकवकानि च ॥ ८ ॥ उष्ट्रौक्षौरमविक्षौरमज्ञानाद् भुञ्जते दिजः । चिराचमुपवासेन पञ्चगव्येन शुद्ध्यति ॥ १० ॥ इति । पीयूषलं पयसोऽभिनवत्वं, प्रसवकालीनत्वमित्येके । दशाहान्तःपातित्वमित्यपरे । दशाहादूर्द्धमपि प्रसवप्रयुक्तरक्ताच्चार्द्रतासद्भावकालीनत्वमिति केचित् । श्वेतशब्दो लशुनवृन्ताकाम्यां सम्बध्यते । पीयूषम् - इति मु० | एवं परच | + करकानि - इति मु० । एवं परत्र | , For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy