________________
Shri Mahavir Jain Aradhana Kendra
३१६
www. kobatirth.org
पराशर माधवः ।
[११ ० ।
एको विप्रः महमा स्वभोजने समाप्ते वा भोजनमध्ये येन केनचिद् विघ्नेन वा भोजनपात्रं परित्यज्य इतरेषु विप्रेषु भुञ्जानेष्वेव सत्सु स्वयमुत्थाय यदि गच्छेत्, तदा विप्रान्तरैः खखपात्रेषु भुक्रशिष्टमन्नं न भोक्तव्यम् । तमिमं शास्त्रीय निषेधमज्ञात्वा यो भुङ्क्ते, म सान्तपनं चरेत् । निमित्तस्याल्पत्वादच द्विराचसान्तपनं वेदितव्यम् । श्रस्मिन्नेव विषये समानं व्रतं स्मृत्यन्तरे दर्शितम्, -
“यस्तु भुङ्क्ते द्विजः पङ्क्रावुच्छिष्टायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्यति” - इति ॥ वयादिव्यवधाने पत्युच्छिष्टदोषो नास्ति । एतच्चाचार काण्डे
दर्शितम् ।
अभिनवचौरादिभोजने प्रायश्चित्तमाह
Acharya Shri Kailassagarsuri Gyanmandir
पौयूषं* श्वेतलशुनदृन्ताकफलगृञ्जनम् । पलाण्डुरक्षनिर्यासं देवस्वकवकानि च ॥ ८ ॥ उष्ट्रौक्षौरमविक्षौरमज्ञानाद् भुञ्जते दिजः । चिराचमुपवासेन पञ्चगव्येन शुद्ध्यति ॥ १० ॥ इति ।
पीयूषलं पयसोऽभिनवत्वं, प्रसवकालीनत्वमित्येके । दशाहान्तःपातित्वमित्यपरे । दशाहादूर्द्धमपि प्रसवप्रयुक्तरक्ताच्चार्द्रतासद्भावकालीनत्वमिति केचित् । श्वेतशब्दो लशुनवृन्ताकाम्यां सम्बध्यते ।
पीयूषम् - इति मु० | एवं परच |
+ करकानि - इति मु० । एवं परत्र |
,
For Private And Personal Use Only