________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
पराशरमाधवः ।
[
.।
भक्षयन्तौ न कथयेत् पिवन्तं चैव वत्मकम् ॥ अनेन विधिना यस्तु गोनो गा अनुगच्छति । म गोहत्याकृतं पापं त्रिभिर्मासळपोहति । वृषभैकादशा माश्च दद्यात्सुचरितव्रतः ।
अविद्यमाने सर्वखं वेदविद्भ्यो निवेदयेत्”-इति ॥ एतत् ब्राह्मणपरिग्टहौताया बुद्धिपूर्वकबधविषये द्रष्टव्यम् । यत्त्वङ्गिरमोक्रम्,
"उपपातकसंयुको गोनो भुनौत यावकम् । अक्षारलवणं रूतं षष्ठे कालेऽस्य भोजनम्(१) ॥ कृतवापो वसेत् गोष्ठे चर्मणा तेन संवृतः । द्वौ मासौ स्वानमप्यस्य गोमूत्रेण विधीयते ।। पादशौचक्रिया कार्या अद्भिः कुर्बोत केवलम् । ब्रतिवद्धारयेद्दण्डं समन्त्रां चैव भेखलाम् । गाञ्चैवानुब्रजेन्नित्यं रजश्रासां सदा पिवेत् । तिष्ठन्तीषु च निष्ठेच ब्रजन्तीप्वयनुब्रजेत् ॥ शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनी भवेत् । गोमती च जपेद्विद्यामोंकारं वेदमेवच ॥ श्रातरामभियुक्ताच रोगव्याघ्रादिभिर्भयैः ।
* विशेत्, इति मु०। + धातुरामतिभोतां वा चोरव्याघ्रादिभिर्भयैः,-इति मु पुस्तके पाठः। (१) दिनदयमुपाष्य तौयदिने रात्रौ भुञ्जीतेत्यर्थः ।
For Private And Personal Use Only