________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अ.
प्रायश्चित्तकाण्डम् ।
३६१
प्रतिश्रुत्यानृतोकौ हारौताह,
"प्रतिश्रुत्यानृतं ब्रूयात् मिथ्या सत्यमथापिवा ।
स तप्तकृच्छ्रमहितं चरेच्चान्द्रायणव्रतम्" इति ॥ ब्रह्मचारिविषये गर्ग अाह,
"त्रिरात्रमेकरात्रं वा अनुतोको व्रतं चरेत् । मांमं भुक्ता ब्रह्मचारी पुनः संस्कारमाचरेत् ॥ अभ्यामे चैन्दवं चैव नैष्ठिको द्विगुणं चरेत् । वनस्थ स्त्रिगुणं कुर्यात् यतिः कुर्यात् चतुर्गुणम् ॥
मांमाशनेऽनतोकौ च शवनिर्हरणे तथा" इति । क्वचित्तु निमित्तविशेषेणानृतमपि बुद्धिपूर्वकं वक्रव्यम् । तदाह याज्ञवल्क्यः,
"वर्णिनान्तु बधो यत्र तत्र साक्ष्यनृतं वदेत् ।
तत्पावनाय निर्वाप्यश्चरुः मारवतो दिजैः” इति ॥ सत्याभिभाषणे गुरुतरपापस्य वर्णिबधस्य निमित्तता प्रमज्येत । तत्पापं मा भूदिति खल्पपापमनृतं वक्रव्यम् । तस्य शुद्धये सारस्वतशरुनिष्प्यः । वर्णिबधवदात्मवधप्राप्तावप्यन्तं वदेत् । तदाह ब्राहः,
“यत्रोकावात्मनः पौडा नितान्तं भवतीति चेत् ।
तत्र वक्रव्यमन्तं व्याघ्रस्य वचनं यथा"-इति ॥ दुब्राह्मणग्टहभोजने प्रायश्चित्तमाह,
दराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा दिजः कुर्यात् दिनमेकमभोजनम्॥५६॥इति।
For Private And Personal Use Only