SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अ. प्रायश्चित्तकाण्डम् । ३६१ प्रतिश्रुत्यानृतोकौ हारौताह, "प्रतिश्रुत्यानृतं ब्रूयात् मिथ्या सत्यमथापिवा । स तप्तकृच्छ्रमहितं चरेच्चान्द्रायणव्रतम्" इति ॥ ब्रह्मचारिविषये गर्ग अाह, "त्रिरात्रमेकरात्रं वा अनुतोको व्रतं चरेत् । मांमं भुक्ता ब्रह्मचारी पुनः संस्कारमाचरेत् ॥ अभ्यामे चैन्दवं चैव नैष्ठिको द्विगुणं चरेत् । वनस्थ स्त्रिगुणं कुर्यात् यतिः कुर्यात् चतुर्गुणम् ॥ मांमाशनेऽनतोकौ च शवनिर्हरणे तथा" इति । क्वचित्तु निमित्तविशेषेणानृतमपि बुद्धिपूर्वकं वक्रव्यम् । तदाह याज्ञवल्क्यः, "वर्णिनान्तु बधो यत्र तत्र साक्ष्यनृतं वदेत् । तत्पावनाय निर्वाप्यश्चरुः मारवतो दिजैः” इति ॥ सत्याभिभाषणे गुरुतरपापस्य वर्णिबधस्य निमित्तता प्रमज्येत । तत्पापं मा भूदिति खल्पपापमनृतं वक्रव्यम् । तस्य शुद्धये सारस्वतशरुनिष्प्यः । वर्णिबधवदात्मवधप्राप्तावप्यन्तं वदेत् । तदाह ब्राहः, “यत्रोकावात्मनः पौडा नितान्तं भवतीति चेत् । तत्र वक्रव्यमन्तं व्याघ्रस्य वचनं यथा"-इति ॥ दुब्राह्मणग्टहभोजने प्रायश्चित्तमाह, दराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा दिजः कुर्यात् दिनमेकमभोजनम्॥५६॥इति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy