________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः।
[१२
।
"खभार्यान्तु यदा क्रोधादगम्येति नरो वदेत् । प्राजापत्यं चरेविप्रः उत्रियो दिवमानव ॥
षड्राचन्तु चरेद्वैश्यस्त्रिरात्रं शूद्राचरेत् *"-इति । "एतस्य कार्य्यस्याकरणे चतुर्पु वर्णध्वन्यतमं हतवानस्मि'–दति शपथं कृत्वा यः तत्कार्यं न करोति, तस्य प्रायश्चित्तं यमएवाह,
"विप्रस्य बधर्मयुक्तं क्लत्वा तु शपथं मृषा । ब्रह्महा यावकानेन व्रतं चान्द्रायणं चरेत् ॥ चत्रियस्य पराकन्त प्राजापत्यं तथा विशः । वृषलस्य त्रिरात्रन्तु व्रतं शूद्रहणश्चरेत् ॥ केचिदाहुरपापन्तु वृषलस्य बधं मृषा ।
नैतन्मम मतं यस्मात् कृतस्तेन । भवत्यमौ” इति ॥ मनुरप्यनृतप्रायश्चित्तमाह,
“वाग्देवतैस्तु चरुभिर्यजेरंस्ते सरस्वतीम् । अनतस्यैनसस्तत्र कुर्वाणानिष्कृतिं पराम् ॥ कुमाण्डैवाऽपि जुहुयातमग्नौ यथाविधि ।
उदित्यूचा च वारुण्या चेनाब्दैवतेन च”-दति ॥ प्रजापतिः,
"अनती सोमपः कुर्यात् त्रिरात्रं परमं तपः ।
पूर्णाहुतीर्वा जुहुयात् सप्तवत्या तेन तु !".- इति ॥ * वैश्यस्त्रिरात्रोपवासं घडात्रं शूद्रयाचरेत्,-इति शा० । + व्यतस्तेन,-इति मु० । | पूर्णाहुतिञ्च जड्यात् सप्त तेन तेन हि,-इति शा० ।
For Private And Personal Use Only