________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ प.
प्रायश्चित्तकारहम् ।
४३७
चौरवासास्तु षण्मासान् तथा मुच्येत किल्विषात्”-दूति । तदोषयभिचारिणविषयम् । अत्यन्तव्यभिचारिणौषु पुनः प्राजपाह। “खैरियां ब्राह्मण्यामवकीर्णः षडात्रमुपोषितो गां दद्यात् । चचियायामुपोषितस्त्रिरात्रं तपाई दद्यात् । वैश्यायां चतुर्थकालाहारो ब्राह्मणान् भोजयिला यवमभारं च गोभ्यो दद्यात् । षल्यामवकीर्ण: अचेलनात उदकुम्भं ब्राह्मणाय दद्यात् । गोष्ववकीर्ण: प्राजापत्यं चरेत् । रण्डायामवकीर्णः पलालभारं मौसमाषं च दद्यात्" इति। अत्र च, ब्राह्मणस्या चरित्रयस्थ, इत्यादिन्यायोनास्ति, किन्तु समानमेव त्रयाणां वर्णानाम् । तदाह शाण्डिल्यः,
"अवकोणे द्विजोराजा वैश्यश्चापि खरेण तु ।
दृष्ट्वा भैक्षाधिनोनित्यं शयन्यब्दात् समाहिताः” इति ।। अभ्यासे कख पाह,"प्रथमे दिवसे रात्रावकोणे गर्दभेन यजेत ।
यो यथा कुरुतेऽभ्यासमब्देनैकेन एयति" इति ॥ तत्र विशेषमार गौतमः। “तस्याजिनमूर्द्धवालं परिधाय लोहितपात्रं भात ग्टहान् भैवं चरेत् कर्माचक्षाण:'-इति। अवकौर्णिलक्षणमाह जातकर्य:
"खण्डितप्रतिना येन रेतः स्थाब्रह्मचारिणा* ।
कामतोऽकामतः प्राहुरवकौर्णिति तं बुधाः” इति । यतिवनस्थयोस्वधिकं व्रतमाह शाण्डिल्यः -
“वानप्रस्थोयतिश्चैव खण्डने मति कामतः । * इत्यमेव पाठः सर्वत्र । मम तु, रेतःसिगब्रह्मचारिणा,-इति पाठः प्रविभाति ।
For Private And Personal Use Only