SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१२ प. __अश्वमेधेऽप्यशक्तस्य तदुपासनं वेदितव्यम् । तथा च तैत्तिरीयब्राह्मणे अयते। “मवं वा एतेन पाभानं देवा अरबपिवा एतेन ब्रह्महत्यामतरन्, सर्व पाभानन्तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते यउ चैनमेवं वेद" इति । तदुपासनं च, "उषा वा अश्वस्य"-इत्यादौ वाजसनेयिब्राह्मणे तैत्तिरीयब्राह्मणे च प्रपञ्चितम् । सेतयात्रां ममाप्य पुनः प्रत्यागतस्य कर्त्तव्यमाह,पुनः प्रत्यागतो वेश्म वासार्थमुपसर्पति ॥७१॥ सह पुत्रकलत्रैश्च* कुर्याद् ब्राह्मणभोजनम् ॥ गाश्चैवैकशतं दद्यात् चातुवैद्येषु दक्षिणाम् ॥७२॥ ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते । इति ॥ ब्राह्मणनां प्रसादोनाम, विपापः शुद्धस्त्वमसीत्येवमाद्युतिः । इदञ्च व्रतं गुणहीनस्थ ब्राह्मणस्य बधे द्रष्टव्यम्। अस्मिन्नेव विषये ब्रतान्तरमाह याज्ञवल्क्यः, "पाचे धनं वा पर्याप्तं दत्वा शद्धिमवाप्नुयात्” इति । विद्यातपोयुक्त पात्रे गोभूहिरण्यादिकं जौवनोपायपर्याप्त दद्यात् । वाशब्देन सर्वखं सपरिच्छदं ग्टहं वा दद्यात्। तदाह मनुः, * सपुत्रः सह त्यैश्च,-इति मु. । चातुर्वेद्ये तु,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy