________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
अयमर्थः । येषां संसृष्टिना भिन्नोदराणां भ्रातृणं मध्ये यः कोऽपि ज्येष्ठः कनिष्ठो मध्यमो वा विभागकाले देशान्तरगमनादिना खांशात् भग्येत, तस्य भागो न लुष्यते-पृथगुद्धरणीयः । न संसटिनएव ग्टसौयुः। किन्तु तमुद्भुतं भागमसंसृष्टिनः सोदराः संसृष्टिनश्च भिबोदराः मनाभयो भगिन्यश्च देशान्तरगता अपि समागम्य सम्भूय न्यूनाधिकभावमन्तरेण विभजेयुः । अन्ये मन्यन्ते । ___"अमंसध्यपि वा दद्यात् संसृष्टो नान्यमानजः"
इत्यस्थायमर्थः । यत्र संसृष्टा भिबोदराः असंसृष्टाश्च मोदराः, तचासंसृष्टा अपि मोदरा एव धनं ग्टहीयुः न तु भिन्नोदरा: संसृष्टा अपौति। यत्तु, येषां ज्येष्ठइत्यादिमनुवचनं संसृष्टानां भिबोदराणामसंसृष्टानामेकोदराणां च सर्वेषां धनग्रहणप्रतिपादकम् । तत् जङ्गमस्थावरात्मकोभयद्रव्यमद्भावविषयम् । अतएव प्रजापतिः,
"अन्तर्धनन्तु यद्रथं संसृष्टानां च तद्भवेत् ।
भूमि ग्टहं त्वसंसृष्टाः प्रग्टलौयुर्यथाऽशतः” इति। अयमर्थः । संसृष्टानां भिबोदरभ्राणामन्तर्धनं गढ़धनं द्रव्यं वा जङ्गमात्मकं यथातो भवेत् । मोदराणामसंसृष्टानां सहक्षेत्रादिकं स्थावररूपं यथाशतो भवेत्,-दूति(१) । याज्ञवल्क्यवचनन्तु जङ्गमस्थावरयोरन्यतरमद्भावविषयमिति । तत्र यद्द्युतं तद्ग्राह्यम् ।
यदा तु संसृष्टभिन्बोदराभावः, तदा पिता पिटव्योवा यः संभृष्टः (१) तथाच भूमिग्टहयोः एथगपादानात् द्रव्यपदं जगमपरम् । तेन
स्थावरमसंसृष्ट्यपि सोदरएव ग्रहीयात् । अङ्गमन्तु संसृछिनोमिनोदराः संशिनः सोदरा विभज्य ग्रहीयः ।
For Private And Personal Use Only