________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
"भरणं चास्य कुऊरन् स्त्रीणमाजौवनक्षयात् । रक्ष्यन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरास नत् ॥ यदा दुहितरस्तस्था:* पिश्चाऽशो भरण मतः ।
श्रा संस्काराद्धरेद्भाग(२) परतो विभ्यात् पतिः" इति । मोदरस्य तु मोदर इति, मोदरस्य संसृष्टिनः तस्यां मोदरः संसृष्टौ पश्चादुत्पन्नस्य पुत्रस्य दद्यात् । तदभावे स्वयमेवापहरेत्, न भिन्नोदरः । मंसृष्टौति पूर्वातम्यापवादः । मंसृष्टिनो भिन्नोदरस्य मोदरस्थासंसृष्टिनः सद्भावे उभयोरपि विभज्य धनग्रहणमित्याह मएव,--
“अन्योदय॑स्तु मंसृष्टौ नान्योद-धनं हरेत् ।
असंमृध्यपि वाऽऽदद्यात्मोदरी नान्यमानजः" इति । मापन्यभ्राता मंसृष्टौ अन्योदर्यधनं हरेत् न त्वमंसृष्टौ। अमंसध्यपि मोदरः मोदरस्य धनमाददीत। न पुनरन्योदर्यः मंसयेव । अतएव मनुः,--
"येषां ज्येष्ठः कनिष्ठो वा होयेतांशप्रदानतः । नियेतान्यतरो वाऽपि तस्य भागो न स्लुप्यते ।। मोदा विभजेयुस्तं समेत्य महिताः ममम् । भ्रातरो ये च संसृष्टा भगिन्यश्च मनाभयः"-दति ।
* यदा तु दुहिता तस्याः, इति का | + नात्ययमंशाः का• पुस्तके।
भरयरूपः।
For Private And Personal Use Only