SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराभरमाधवः। मएव ग्रहीयात् । तथाच गौतमः । “संसृष्टिनि प्रेते संसृष्टोसक्थभाक्" इति। यदा पिता पिटव्यो वा संसृष्टो न विद्यते, तदा त्वमंसृष्टभिन्बोदरो भ्राता ग्टीयात् । तदभावे त्वसंसृष्टपिता, तदभावे माता, तदभावे पनौ। तदाह गङ्खः। “स्वातस्य अपुवस्य भ्रागामि द्रव्यं तदभावे पितरौ हरेयातां तदभावे ज्येष्ठा बो"-इति । ज्येष्ठा संयता, न तु पूर्वोढ़ा। संसृष्टभ्रादपुत्राणं पत्न्याश्च समवाये धनग्रहणप्रकारमाह नारदः, "मृते पतौ तु भार्यास्तु खनादपिटमादकाः । मा मपिण्डाः खधनं विभजेयुर्यथामतः"--इति। पत्नीभ्रापिटमाटभावविशिष्टा अचाटपिटकाभार्याः सर्वे सपिण्डा भादपुत्रादयः । तत्र भाटपुत्राणां खपिचंशतः भार्याणां भत्रंशतः संसृष्टधनस्य विभाग इत्यर्थः । पनौनामभावे संस्ष्टापुत्रांश तद्भगिनौ ग्रहाति । तथाच हस्पतिः, "था तस्य भगिनी मा तु ततोऽयं लधुमर्हति । अनपत्यस्य धर्माऽयमभार्यापिटकस्य च”-दति । चशब्दो भ्राहमानभावममुच्चयार्थः । केचिन, "या तस्य दहिता" इति पठित्वा पनौमामभावे दुहिता ग्टहौतेत्याः । दहिभगिन्योरभावे, "अनन्तर सपिण्डाद्यस्तस्य तस्य धनं भवेत्'-- इत्युकात्यामनिक्रमेण सर्व सपिण्डादयो धनं रखीयः । प्रतिपचे दोषाणामभावात् । अतएव सहस्पतिः, "स्मृतोऽनपत्योऽभार्यश्चदभ्रापिटमादकः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy