________________
Shri Mahavir Jain Aradhana Kendra
२.४
www. kobatirth.org
पराशर माधवः ।
स्पष्टाचरं जितक्रोधमलुब्धं सत्यवादिनम् ” - इति । माध्यपालोऽपि कर्त्तव्य इति तेनैवोक्तम्, -
" साध्यपालस्तु कर्त्तव्योराज्ञा साध्यस्य साधकः ।
क्रमायातो दृढः शूद्रः सभ्यानाञ्च मते स्थितः " - इति ।
वृहस्पतिरपि -
वृहस्पतिः, -
“श्रकारणे रक्षणे च सात्यर्थिप्रतिवादिनाम् ।
सभ्याधीनः सत्यवादी कर्त्तव्यच स पूरुषः " - इति । - राज्ञा कतिपयेर्वणिग्भिरधिष्ठितं सदः कर्त्तव्यम् ।
कात्यायनः, -
Acharya Shri Kailassagarsuri Gyanmandir
“कुलशीलवयोवृद्धैर्वित्तवद्भिरमत्मरैः ।
वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् ” - इति । कुलभूतैर्वृन्दभूतैरित्यर्थः । तेषामुपयोगमाह सएव -
“श्रोतारो वणिजस्तत्र कर्त्तव्या न्यायदर्शने” - इति । यथोक्तराजादियुक्तायाः सभायाः दशाङ्गानि सप्रयोजनान्याह
" नृपोऽधिकृतसभ्याश्च न तिर्गणकलेखको। सहेमाम्यम्बुपुरुषाः " माधनाङ्गानि वै दश :: एतद्दशाङ्गकरणं यस्यामध्यास्य पार्थिवः ।
न्यायान् पश्येत् कृतमतिः सा सभाऽध्वरसम्मिता ॥ दशानामपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् ।
4
हे माग्न्यम्व्वन्नपुरुषाः, इति का० ।
-
For Private And Personal Use Only
तदाह