SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २.४ www. kobatirth.org पराशर माधवः । स्पष्टाचरं जितक्रोधमलुब्धं सत्यवादिनम् ” - इति । माध्यपालोऽपि कर्त्तव्य इति तेनैवोक्तम्, - " साध्यपालस्तु कर्त्तव्योराज्ञा साध्यस्य साधकः । क्रमायातो दृढः शूद्रः सभ्यानाञ्च मते स्थितः " - इति । वृहस्पतिरपि - वृहस्पतिः, - “श्रकारणे रक्षणे च सात्यर्थिप्रतिवादिनाम् । सभ्याधीनः सत्यवादी कर्त्तव्यच स पूरुषः " - इति । - राज्ञा कतिपयेर्वणिग्भिरधिष्ठितं सदः कर्त्तव्यम् । कात्यायनः, - Acharya Shri Kailassagarsuri Gyanmandir “कुलशीलवयोवृद्धैर्वित्तवद्भिरमत्मरैः । वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् ” - इति । कुलभूतैर्वृन्दभूतैरित्यर्थः । तेषामुपयोगमाह सएव - “श्रोतारो वणिजस्तत्र कर्त्तव्या न्यायदर्शने” - इति । यथोक्तराजादियुक्तायाः सभायाः दशाङ्गानि सप्रयोजनान्याह " नृपोऽधिकृतसभ्याश्च न तिर्गणकलेखको। सहेमाम्यम्बुपुरुषाः " माधनाङ्गानि वै दश :: एतद्दशाङ्गकरणं यस्यामध्यास्य पार्थिवः । न्यायान् पश्येत् कृतमतिः सा सभाऽध्वरसम्मिता ॥ दशानामपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् । 4 हे माग्न्यम्व्वन्नपुरुषाः, इति का० । - For Private And Personal Use Only तदाह
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy