________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
*
व्यवहारकालम् |
गणयेदिष्टं - इति का० ।
+ प्राड्विवाकख इति का० ।
1
Acharya Shri Kailassagarsuri Gyanmandir
सभाध्यचो नृपः शास्ता सभ्याः कार्य्यपरीचकाः ॥ स्मृतिर्विनिर्णयं ब्रूते अथदानधनन्तथा । शपथार्थे हिरण्याग्नौ जलं तृषितलुम्भयोः ॥ गएको गणयेदृष्टं* लिखेन्यायञ्च लेखकः । प्रत्यर्थिसभ्यानयनं साचिणाञ्च म पूरुषः ।। वाग्दण्डश्चैव धिग्दण्डो विप्राधीनौ तु तावुभौ । श्रर्थदण्डवधावुतौ राजाथन्तावुभावपि ॥ राज्ञा ये विदिताः सम्यक् कुलश्रेणीगणादयः । माहसन्यायवनि कुर्य्यः कार्य्याणि ते नृणाम्" - इति । यथाविधि विचारे राज्ञः फलमाह कात्यायनः, -
“प्राविकः सामात्यः सब्राह्मणपुरोहितः ।
समभ्यः प्रेचको राजा स्वर्गे तिष्ठति धर्मतः " - इति । वैपरीत्ये दोषमाह मनुः,
“श्रदएड्यान् दण्डयन् राजा दण्ड्यांचैवाप्यदण्डयम् । श्रयो महदाप्नोति नरकञ्चैव गच्छति " - इति । सभ्यानां फलमाह वृहस्पतिः, -
“अज्ञानतिमिरोपेतान् सन्देहपटलान्वितान् । निरामयान् यः कुरुते शास्त्राञ्जनशलाकथा || ह कीर्त्ति राजपूजां लभते स्वर्गतिञ्च सः । लोभद्वेषादिकं त्यक्त्वा यः कुर्य्यात्कार्य्यनिर्णयम् ॥
For Private And Personal Use Only
२५