________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराभरमाधवः।
[
.
निहि लक्षणैर्युकाजायन्तेऽनिष्कृतनमः"-ति । আমুলাথি,
“प्रायश्चित्तमकुर्वाणाः पापेषु निरतानराः । अपश्चात्तापिनः कष्टावरकान् यान्ति दारणान् ॥ तामिश्र खोहशकुञ्च महामिण्य-शालालो। रौरवं कुम्भलं पूतिमृत्तिका कालसूचकम् ॥ महातं लोहितोदश्च सविषं सम्प्रतापमम् । महानरककाकोलं मनौवनमहापथम् ॥ अवौचिमन्धतामित्रं कुम्भीपाकं तथैवच । प्रसिपचवनं चैव तापनं कविंशकम् ॥ महापातकधीरैरुपपानकजैस्तथा ।
अन्वितायाम्यचरितप्रायश्चित्तानराधमा:-इति । प्रचोच्यते । नैमित्तिकमेवेदं भवितुमर्हति। निमित्तमेव प्राधाव्येनोपजीव्य सर्वप्रायश्चित्तविधानात् । तदुपजीवनं च, “ब्रह्मादा बादशाव्दानि"-इत्यादिषु स्मृतिषु विस्पष्टम् । यत्तु फलश्रवणं, नब्बातेष्टिन्यायेन नैमित्तिकवेऽप्यविरुद्धम्()। तस्यापिी फसस्य
* सम्पपातनम्, इति मु° पुस्तके पाठः । । तथाहि,-इति मु. पुस्तके पाठः ।
(१) यथा हि "श्वानरं दादशकपाल निर्वपेत् पुत्रे जाते".--इति पुत्र
जम्म निमित्तीकृत्य विहितायाजातेशे नैमित्तिकवेऽपि, “यस्मिन् जाते एतामिएिं, निर्बपति पूतएव स तेजस्वी यादइन्द्रियावी
For Private And Personal Use Only