________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाहम् ।
नियोज्यविशेषणवेनाश्रवणात् न काम्यत्वम् । न हि, “ब्राहा दादशाब्दानि" इत्यादिषु फलं नियोज्यविशेषणतया श्रुतम्। अतोन प्रायश्चित्तस्य कारौर्यादिभिः साम्यम्, नाप्येतन्नित्यम् । तल्लक्षणाभावात् । न ह्युदाहतानि वचनानि प्रायश्चित्ताकरणे नूतनं किञ्चिदुरितापूर्वं जन्यते इतित्र वते ; किन्तर्हि, प्रायश्चित्तमकुर्वतोऽवश्यं निषिद्धाचरणेषु प्रवृत्तिर्भवतीति एतावन्माचं प्रतिपादयन्ति। एतच्च, “पापेषु निरतानराः” इत्यत्र विष्यष्टमवगम्यते ।
ननु, नैमित्तिकानामप्यकरणे प्रत्यवायोऽस्ति । तथा, महाभारतम्,
“मखेनापि कर्त्तव्यं श्राद्धं वै राहुदर्शने ।
अकुर्वाणस्तु तत् श्राद्धं पङ्के गौरिव सौदति" इति । वृद्धवसिष्ठोऽपि,
“ग्रहणे संक्रमे वाऽपि न खायाद्यदि मानवः ।
सप्तजन्मनि कुष्ठौ स्थाडुःखभागौ च जायते' इति । एवं तर्हि, यत्र जीवनमधिकारिशेषणं तन्नित्यम्। यथा, “यावबौवमग्रिहाचं जुडयात्" इति। प्रायश्चिने तु न जीवनमधिकारिविशेषणम्, अपि त्वन्यदेव विहिताकरणदिनिमित्तमधिकारि
पशुमान् भवति" इत्यर्थवादावगत फलसंबन्धसत्राविरुद्धः। तथा प्रकृतेऽपि पापं निमित्तीवत्य विहितस्य प्रायश्चित्तस्य नैमित्तिकत्वेऽपि पर्थवादावगतपापक्षयरूपफलसंबन्धस्तत्राविरुद्धः । जातेरिन्यायच, मीमांसादर्शनस्य चतुर्थाच्यायस्य तोयपादे प्रदर्शितः। तच्च तत्र समदशाधिकरणम् ।
For Private And Personal Use Only