________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५.
पराशरमाधवः ।
[१० अ०।
प्राजापत्ययस्य मूलवचनोकस्य प्रत्यानायकल्पनाद्वारेण(१) मामोपवाससमानत्वादयमेव विषयः । यदपि शङ्खनोकम्,
"अकामतस्तु यो विप्रचण्डालौं यदि गच्छति । तप्तकृच्छ्रेण येत प्राजापत्यद्वयेन वा। कामतस्तु यदा विप्रचण्डालौं यदि मेवते ।
चान्द्रायणेन शुद्ध्येत प्राजापत्यद्वयेन वा” इति। एतन्मलवत्नेन समानविषयम् । यमस्तु विषयव्यवस्थापूर्वकं पक्षदयमाह,
"चण्डालपुल्कमानान्तु भुक्ता गत्वा च योषितम् ।
कृच्छ्राब्दमाचरेत् ज्ञानादज्ञानादैन्दवद्वयम्” इति ॥ एतच्चोभयं, रेतःसेकपर्यन्तमकामनविषये। यत्तु गौतमेनोक्रम्। "अन्यावषायिनौगमने २), कृच्छाब्दममत्या द्वादशरात्रम्'-दति। तत्राब्दकृच्छ्रो यमोक्रममानविषयः । द्वादशरात्रन्तु सुमन्तुप्रोकतप्तकृच्छ्रममानविषयम्। यदयगिरसोतम्,
“अन्यजानान्तु(२) गमने भोजने च प्रमापणे ।
(१) धेनुसङ्कलनाद्यनुकल्पव्यवस्था प्रत्याम्नाय इत्युच्यते । (२) अन्त्यावसायिनः कुले जाता स्त्रौ धन्त्यावसायिनी । चन्त्यावसायिनश्च,
"चहालः श्वपचः क्षत्ता सूतो वैदेह कस्तथा। मागधायोगवौ चैव सप्तेऽन्त्यावसायिनः"-इत्युक्तलक्षणाः। “निषादस्त्री तु चण्डामात्
पुत्रमन्त्यावसायिनम् । श्मशानगोचरं सूते"-इत्युक्त लक्षणाश्च । (३) अन्त्य जाच, "रजकश्चर्मकारच नटोवरुडरवच । कैवर्तमेदभिल्लाच
सप्ते छन्त्यजाः स्मताः'-इत्युक्तलक्षणाः ।
For Private And Personal Use Only