________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०प०
प्रायश्चित्तकाण्डम् ।
२५१
पराकेण विशद्धिः स्थाद्भगवानगिरोऽब्रवीत्” इति ॥ तदपि तप्तकच्छ्रसमानविषयम्। यदपि वसिष्ठेनोक्रम् । “दादशरात्रमब्भचोदादाराचमुपवसेदश्वमेधावभृथं वा गच्छेत्। एतेनैव चाण्डालीव्यवायोव्याख्यातः” इति। एतदपि वृहद्यमोकचान्द्रायणदयसमानविषयम्। यञ्च सम्बर्तनोक्कम्,
“यचण्डालौं द्विजोगच्छेत् कथञ्चित् काममोहितः।
त्रिभिः कृच्छविशोत प्राजापत्यानुपूर्वकैः” इति । एतचान्द्रायणदयेन समानविषयम् । यदपि मनुनोत्रम्,
“यः करोत्येकरात्रेण वृषलौसेवनं द्विजः ।
म भैक्षभुगजपवित्यं त्रिभिबैठपोहति" इति ॥ कृषलौ चण्डालौ । तथाच स्मृत्यन्तरे,
"पण्डालौ बन्धको वेश्या रजःस्था या च कन्यका(१) ।
जड़ा या च सगोत्रेण वृषल्यः पञ्च कीर्तिताः” इति । तदेकदिनाभ्यासविषयम् । यदपि मनुनोत्रम्,
"रेतःमेकः स्वयोन्यास कुमारौवन्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतत्पसमं विदुः” इति । थाज्ञवल्क्येनापि,
"मखिभार्याकुमारीषु खजाताखन्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पलमं स्मृतम्” इति ।
* वृषल्यश्चण्डाल्यादयः, इति मु. ।
(९) कन्यका रजःस्था, विवाहात् पूर्व ऋतुमतीति यावत् ।
For Private And Personal Use Only