SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०प० प्रायश्चित्तकाण्डम् । २५१ पराकेण विशद्धिः स्थाद्भगवानगिरोऽब्रवीत्” इति ॥ तदपि तप्तकच्छ्रसमानविषयम्। यदपि वसिष्ठेनोक्रम् । “दादशरात्रमब्भचोदादाराचमुपवसेदश्वमेधावभृथं वा गच्छेत्। एतेनैव चाण्डालीव्यवायोव्याख्यातः” इति। एतदपि वृहद्यमोकचान्द्रायणदयसमानविषयम्। यञ्च सम्बर्तनोक्कम्, “यचण्डालौं द्विजोगच्छेत् कथञ्चित् काममोहितः। त्रिभिः कृच्छविशोत प्राजापत्यानुपूर्वकैः” इति । एतचान्द्रायणदयेन समानविषयम् । यदपि मनुनोत्रम्, “यः करोत्येकरात्रेण वृषलौसेवनं द्विजः । म भैक्षभुगजपवित्यं त्रिभिबैठपोहति" इति ॥ कृषलौ चण्डालौ । तथाच स्मृत्यन्तरे, "पण्डालौ बन्धको वेश्या रजःस्था या च कन्यका(१) । जड़ा या च सगोत्रेण वृषल्यः पञ्च कीर्तिताः” इति । तदेकदिनाभ्यासविषयम् । यदपि मनुनोत्रम्, "रेतःमेकः स्वयोन्यास कुमारौवन्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतत्पसमं विदुः” इति । थाज्ञवल्क्येनापि, "मखिभार्याकुमारीषु खजाताखन्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पलमं स्मृतम्” इति । * वृषल्यश्चण्डाल्यादयः, इति मु. । (९) कन्यका रजःस्था, विवाहात् पूर्व ऋतुमतीति यावत् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy