SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाग्निः मपशुद्रव्यमञ्चयम् ॥ कार्य मोऽवेक्ष्य शक्तिञ्च देशकालौ च तत्त्वतः । कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः”–दूति । एतच्च सर्वमस्माभिराचारकाण्डएव राजधर्मान् व्याचक्षाणैः प्रपञ्चितम् । वृहस्पतिस्तु विशेषतः ऋणादानादिव्यवहारविचारमेव राजोत्पत्तिप्रयोजनमभिप्रेत्य तद्विचारक्षमत्वमुपपादयितुं इन्द्राद्यात्मकत्वं राज्ञ उदाजहार, "गुणधर्मवतो राज्ञः कथयाम्यनुपूर्वशः । धनिकर्णिकसन्दिग्धौ प्रतिभूलेख्यसाक्षिण: ॥ विचारयति यः सम्यक् तस्योत्पत्तिं निबोधत । सोमाग्न्यर्का निलेन्द्राणां वित्ताप्यत्योर्यमस्य च ॥ तेजोमात्रं समुद्धृत्य राज्ञोमूर्त्तिर्विनिर्मिता । तस्य सर्वाणि भूतानि स्थावराणि चराणि च ॥ भूयोभोगाय कल्पन्ते खधर्मान्न चलन्ति च ।' नाराजके कृषिवणिक्कुसौदपशुपालनम् । तस्मादर्णाश्रमाणान्तु नेताऽसौ निर्मितः सुरैः” इति । लोके हि, राजा भूपो नृप इत्येते शब्दा एकार्थवाचित्वेन प्रयुज्यन्ते। तत्र राजशब्दो रूढः, भूपनृपशब्दौ यौगिको। भुवं पातीति भूपः, नन् पातौति नृपः। तथाच राज्ञो भूपालकत्वं मनुष्यपालकत्वं च गणः। तत्प्रयुक्रधर्मो व्यवहारविचारः । स च पूर्व नाभिहितः, किन्तु वर्णश्रमधर्मान् व्याचक्षाणेन वृहस्पतिना राजन्यपि क्षत्रियत्ववर्णप्र "नम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy