________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
५
अगदीश्वरस्य रामचष्णादिक्षत्रियावतारः। तच्च गौतासु भगवता - विस्पष्टमभिहितम्,
“यदा यदा हि धर्मस्य म्लानिर्भवति भारत । अन्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ परिचाणाय माधनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे”-इति । यथा महतां रावणादौनां शिक्षायै रामाद्यवतारः, तथा चुदाणं चौरादौनां शिक्षायै राजावतारः, इति द्रष्टव्यम् । अतएव मनुः,
"अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥ चन्द्रानिलयमार्काणामग्रेस वरुणस्य च । इन्द्रवितेभयोश्चैव मात्रा वाहत्य शाश्वतीः१) ॥ यस्मादेव सुरेन्द्राणं मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजमा ॥ तपत्यादित्यवचैव चचूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदयभिवौक्षितम् ॥ मोऽनिर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । म कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ बालोऽपि मावमन्तव्यो मनुष्य इति भूमिपः ।
महतौ देवता शेषा नररूपेण तिष्ठति ॥ (१) चन्द्रादीनां शाश्वतोर्नियामात्रा बंशान् थाहृत्य राजानम अदिति
पूर्वेस सम्बन्धः।
For Private And Personal Use Only