SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । युनोग्टहस्थाश्रमप्रयुक्तश्च धर्माऽभिहितः । अतः परं भूपत्वगुणप्रयुक्तव्यवहारविचारात्मको राजधर्माऽभिधीयते। धनिको धनप्रदाता, सृणिकस्तदीयस्यार्थस्य ग्टहीता, तयोः सन्दिग्धिर्विवाद:(१)। प्रतिभूस्तस्य प्रत्यर्पणं कारयिष्यामोति प्रतिश्रुत्य तदीयस्य भारस्य वोढा। लेख्यं धनसङ्ख्यावृद्धिविशेषादियुक्त पत्रम् । साक्षिण उत्तमाधमर्णयोः सम्प्रतिपन्नाः मध्यस्थाः। एतेषां प्रतिवादीनां बयाणां मन्दिग्धिायान्यायवर्त्तित्वाभ्यां मन्देहः । तस्मिन् सन्देहे मति योराजा विचारयितुं प्रभवति, तस्योत्पत्तिरभिधीयते इत्यर्थः । यस्माद्राजा मोमेन्द्रादिदेवतांशसम्भूतत्वादृणादानादौन व्यवहारान् विचारयितुं प्रभवति, तस्मात्तानसौ विचारयेत्। तदाह याज्ञवल्क्यः, "व्यवहारान् नृपः पश्येद् विद्वद्भिर्बाह्मणैः सह । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः" इति । पत्र व्यवहारशब्दो रूढियोगाभ्यां निर्णयफलकमर्थिप्रत्यर्थिविवादमाचष्टे। तत्र रूढिः कात्यायनेन निरूपिता, "प्रयत्नमाध्ये विच्छिन्ने धर्माख्य न्यायविस्तरे । साध्यमूलस्तु यो वादो व्यवहारः स उच्यते” इति । न्यायः शिष्टसम्प्रतिपन्नं लौकिकमाचरणं, तस्य विस्तर इदं मदीयं धनमन्येनापहृतम् ; तत् क्षेत्रं धनादिकमेतस्य युक्तं नान्यस्येति उपपत्तिपुरःमरो निर्णयः। तस्मिन् न्यायविस्तरे विषयोभूते मति तत्प्रवर्तकोऽर्थिप्रत्यर्थिनोर्या विवादः स व्यवहार उच्यते। मदीयं धनं अन्येनापहृतं तत् पुनर्मया साधनौयमिति अर्थों यदुद्दिश्य प्रवर्त्तते, (१) सन्दिग्धौ इति पदं सन्दिग्धिशब्दात् सप्तम्येकवचने निष्यन्नम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy