________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२ ० ।]
प्रायवित्तकाण्डम् ।
द्वादश्यां शुक्लपक्षस्य सर्व्वपापैः प्रमुच्यते । उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः ॥ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व्वभूतचयाय च ॥ श्रौडुम्बराय दध्नाय नौलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय ते नमः ॥ प्रत्येकं तिलमंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् । स्नात्वा नद्यां तु पूहि मुच्यते सर्व्वपातकैः” - इति ॥ चतुर्विंशतिमते, -
"मृगारेष्टिः पवित्रेष्टिस्त्रिहविः पावमान्यपि । इष्टयः पापनाशिन्यो वैश्वानर्थ्या समन्विताः " - इति ॥ कूर्मपुराणे, -
Acharya Shri Kailassagarsuri Gyanmandir
"अस्मिन् कलियुगे घोरे लोकाः पापानुवर्त्तिनः । भविष्यन्ति महावा हो, वर्णाश्रमविवर्जिताः || नान्यत्पश्यामि जन्तूनां मुक्का वाराणसीं पुरौम् । सर्व्वपापप्रशमनं प्रायश्चित्तं कलौ युगे” – इति ॥ इति साधारणप्रायश्चित्तानि ।
अथ प्रतिपदोक्तानि प्रायश्चित्तानि ।
तत्र याज्ञवल्काः, -
“त्रिरात्रोपेषितो वा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुद्येत गां दत्वा च पयस्विनीम्” इति ॥
For Private And Personal Use Only
---
४५५